SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समर्थबोध टीका प्र. शु. अ. ११ मोक्षस्वरूपनिरूपणम् अन्वयार्थ : - (से) स पूर्वोक्को मुनिः (अंडे) संतः संयुक्तवनिरोधकः तथा ( महापन्ने ) महाप्रज्ञः - सम्यग्ज्ञानयुक्तः तथा - (धीरे ) धीरः- धैर्यसम्पन यद्वा धी:- बुद्धि स्तया राजते इति धीर - विशिष्टबुद्वियुक्तः सन् (दत्तेस) दत्षणाम् दत्ते गृहस्थै दीयमानेऽशनादौ एषणां त्रिविधाम् (चरे) चरेत् तथा (निव्वुडे) निर्वृतः - कवयोपशनात् शीतीभूतः एतादृशः सन् मुनि: (का) मरणम् - पण्डितमरणम् (माकंखी) आक इक्षेत - वाञ्छे । एतत् कस्य मतमित्याह - (एयं ) एतद् यत् पूर्वकथितं तत् (केवलणो) केवलिनः - तीर्थकरादेः (मयं) मतमस्ति न तु स्वमनीषिकया मोक्तन् इति जम्बूस्वामिनं प्रति सुधर्मस्वामिनो वचनमिति ॥ ३८ ॥ २३५ ज्ञान युक्त तथा 'धीरे-धीरः' धैर्य शील होकर 'दत्तेसणं-दशेषणाम्' दूसरेके द्वारा दिया हुआ एषगीय आहार ही 'करे वरेत्' ग्रहण करे तथा 'निogs - निर्वृतिः' शांतचित्त होकर 'कालं कालम्' पंडिन मरणकी 'आक' खी-आकाङ्क्षेत्' इच्छा करे 'एवं एतत्' यही 'केवलिगो - केवलिनः' तीर्थंकर आदिका 'मयं मतम्' मत है ||३८|| अन्वयार्थ - पूर्वोक्त मुनि संबर से युक्त, सम्यग्ज्ञान से सम्पन्न, धीर धैर्यवान् अथवा विशिष्ट बुद्धि से सुशोभित होकर गृहस्थ द्वारा प्रदत्त अशन आदि की तीन प्रकार की एषणा का पालन करे । कषाय की उपशान्ति से शीतल बना हुआ मुनि पण्डित मरण की आकांक्षा करे । यह केवली भगवान् का मत है हमारी कल्पना नहीं है ॥ ३८ ॥ For Private And Personal Use Only सभ्य ज्ञानयुक्त तथा 'धीरे-धीर: ' धैर्यशी मनीने 'दत्ते स्रणं-दत्तेपणाम्' श्रील द्वारा आपवामां आवेल भेपलीय आहार 'चरे-चरेत्' श्रद्धालु उरे तथा 'निव्धुडे - निरृतः' शांत चित्त मनीने 'कालं कालम्' पंडित भरणुनी 'आकखी - आकाङ्क्षत' छारे एवं एतत् ४ 'केवलिणो- केवलिनः' तीर्थ ४२ विगेरेना 'मयं - मतम् भत छे ||३८|| આવયા --પૂર્વક્ત મુનિ સવથી યુક્ત સમ્યક્ જ્ઞાનથી સંપન્ન, બીર ધૈર્યવાન્ અથવા વિશેષ પ્રકારની બુદ્ધિથી સુÀાભિત થઈને ગૃહસ્થ દ્વારા આપવામાં આવેલ આહાર વિગેરેની ત્રણ પ્રકારની એષણાનું પાલન કરે, કષા ચેાની શાંતી થવાથી શીતલ અનેલ મુનિ પતિમરણની આકાંક્ષા કરે આ કેવલી ભગવાનને મત છે. અમારી કલ્પના નથી, ||३८||
SR No.020780
Book TitleSutrakritanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy