SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समयार्थबोधिनी टीका प्र. श्रु.अ. ११ मोक्षस्वरूपनिरूपणम् ___ अन्वयार्थः-(पंडिए पण्डितो विवेकी (मुणी) मुनिः-साधुः (अइमाणं च) अतिमानं च-च शब्दात्क्रोधं च तथा-(मायं च) मायां च-च शब्दाल्लो च (त) तत्-कपायचतुकम् (परिन्नाय) परिज्ञाय-संसारकारणतया ज्ञात्वा (एयं सव्वं) एतत्सर्वम् अतिमानादिकम् (णिराकिच्चा) निराक य निवार्य (निधणं) निर्वाण-मोक्षम् (संधए) सन्धयेत्-साधयेदिति ॥३४॥ ___टोका--पंडिए' पण्डितः-व्यवहारकुशलत्वेन विवेकी 'मुणो' मुनि:साधुः 'अइमाण' अतिमानम्-अतीव मानोऽतिमानः, चारित्रमतिक्रम्य यो वर्तते तम्-अतिमानम् 'च' शब्दाद् अस्य पूर्ववर्त्तिनं क्रोधम् तथा 'मायं च' मायाम् 'च' शब्दालोभं च तं' तत्-पूर्वोक्त करायचतुष्कम् 'परिन्नाय' परिज्ञाय-ज्ञपरि. ज्ञया-संयमविरोधिनं ज्ञात्वा 'एयं सनम एतत् सर्वम् अतिमानादिकम् 'निराकिच्चा' निराकृत्य-सर्वमपि कषाय संसारकारणं परिहृत्य 'निव्याण'-निर्वाणं-मोक्षम् 'संधए' कारणरूप समझकर 'एयं सव्व-एतत्सर्वम्' इन सबको 'णिराकिच्चानिराकृत्य' त्यागकर 'निबाणं निर्वाणम्' निर्वाण अर्थात् मोक्ष की 'संधए-संधयेत्' साधना करे ॥३४॥ ___ अन्वयार्थ--पंण्डित मुनि अतिमान और क्रोध को तथा माया और लोभ को चारों कषायों को संसार का कारण जान कर इन सब को त्याग दे और मोक्ष की साधना करे॥३४॥ . ___टीकार्थ--मेधावी मुनि अतीव मान को अर्थात् चारित्र को विनष्ट करने वाले मान को त्याग दे। 'च' शब्द से मान के पूर्ववर्ती क्रोध को स्याग दे और 'च' शब्द से लोभको भी त्याग दे। इन चारों कषायों को संसार परिभ्रमण का कारण ज्ञपरिज्ञा से जान कर प्रत्याख्यान परिज्ञा से त्याग कर मोक्ष की साधना करे । क्योंकि अनन्तानुबंधी, अप्र. 'एयं सव्वं-एतत्सर्वम्' २पपानी ‘णिराकिच्चा-निराकृत्य' त्यास उशन निब्वाणं-निर्वाणम्' निaiy अर्थात भाक्षनी 'संधए-संधयेत्' साधना रे ॥३४॥ અન્વયાર્થ–પંડિત મુનિ અતિમાનને, ક્રોધને તથા માયાઅને લેભને અર્થાત્ ચારે કષાયોને સંસારનું કાણુ માનીને તે બધાને ત્યાગ કરે અને મેક્ષની આરાધના કરે પડકા 1 ટીકાઈ–મેઘાવી મુનિ અત્યંત માનને ચારિત્રને નાશ કરવા વાળા માનને ત્યાગ કરે “' શબ્દથી માનના પૂર્વમાં રહેલ ક્રોધને અને માયાનો પણ ત્યાગ કરે “ર” શબ્દથી લેભને પણ ત્યાગ કરે આ ચારે કષાયોને સંસારમાં ભટકવાના કારણે રૂપ જ્ઞપરિણાથી જાણીને પ્રત્યાખ્યાન પરિણાથી તેને ત્યાગ કરીને મોક્ષની સાધના કરે કેમકે-અનન્તાનું બંધી અપ્રત્યાખ્યાના For Private And Personal Use Only
SR No.020780
Book TitleSutrakritanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy