SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समयार्थबोधिनी टीका प्र. श्रु. अ. ११ मोक्षस्वरूपनिरूपणम् अन्वयार्थ-(तमेव अविजाणता) तमेवं भूत शुद्धमनीदृशं धर्ममविजानानाः (अबुद्धाबुद्धमाणिणो) अबुद्धा अविवेकिनः बुद्धमानिनः स्वं पण्डितं मन्यमानाः (बुद्धामोतिय मन्नंता) बुद्धाः स्म इति मन्यमानाः (एए समाहिए अंते) एते समाधेः सम्यग्दर्शनाख्यात् अन्ते-दूरे वर्तन्ते इति ॥२५॥ टीका-'तमेव' तमेवं भूतम् अतिविशुद्धम्-अनन्यसदृशं सर्वतः परिपूर्ण पूर्वोक्तं सर्वविरत्यादिकलक्षणं धर्मम् 'अविजाणता' अविजानाना अविद्वांसः 'अबुद्धा' विवेकविकलाः, 'बुद्धमाणिणों' बुद्धं पण्डितमात्मानं मन्यमानाः । 'बुद्धामोत्तियमन्नंता' वयं बुद्धाः-तत्वज्ञाः स्म इति मन्यमाना एतादृशाः परदर्शनिनः 'समाहिए' समाधे-भावस्वरूपसमाधेः सम्यग्दर्शनसकाशाद, 'एते' पते-पूर्वोक्ताः परतीथिकाः, वस्तुतः 'ओ' अतिदुरे वन्ते, पारमार्थिकस्य -बुद्धाः स्म इति मन्यमाना' 'मैं ज्ञानी हूं ऐसा मानने वाले 'एए समा. हिए अंते-एते समाधेः अन्ते' पुरुष, समाधि अर्थात् भावसमाधि से दूर है ॥२५॥ ___ अन्वयार्थ जो इस प्रकार के शुद्ध और अनुपम धर्म को नहीं जानते, जो अज्ञानी हैं पर अपने को ज्ञानी मानते हैं, हम ज्ञानी है ऐसा बोलते हैं, ऐसे लोग भावसमाधि से दूर रहते हैं ॥२५॥ .. टीकार्थ--पूर्वोक्त अत्यन्त विशुद्ध, अनुपम और परिपूर्ण सर्वधिः रति आदि धर्म को नहीं जानते हुए, विवेक रहित पुरुष अपने को पण्डित समझने वाले 'हम तत्व के वेत्ता (जानकार) हैं। ऐसा समझने वाले अन्यदर्शनी सम्यग्दर्शन रूप भावसमाधि से वस्तुतः दूर ही रहते हैं। इनमें अभिमान तो बहुत होता है परन्तु वे मोक्षके वास्तविक मार्ग पोतान ज्ञानी मानवाचार 'बुद्धामोत्तिय मन्नंता-बुद्धाः स्म इति मन्यमानाः' शानी छु' को प्रमाणे मानवा 'एए समाहिए अंते-ते समाधेः अन्ते' પુરૂષ સમાધિ અર્થાત્ ભાવસમાધિથી દૂર છે. પ૨પા અન્યથાર્થ-જેઓ આ પ્રકારના શુદ્ધ અને અનુપમ ધર્મને જાણતા નથી. જેઓ અજ્ઞાની છે. પરંતુ પિતાને જ્ઞાની માને છે. અને અમે અજ્ઞાની છીએ એમ બોલે છે. તેવા લોકો ભાવ સમાધીથી દૂર રહે છે. મારા ટીકાર્થ–-પર્વોક્ત અત્યંત વિશુદ્ધ, અનુપમ અને પરિપૂર્ણ સર્વવિરતિ વિગેરે ધર્મને ન જાણુતા, વિવેક વિનાના પુરૂષ, પિતાને પંડિત માનવાવાળે અને હું તત્વને જાણનાર છું' અર્થાત્ “તત્વવેત્તા છું. એવું સમજવાવાળે અન્ય દર્શનવાળે પુરૂષ, સમ્યક દર્શન રૂપ ભાવસમાધિથી વસ્તુતઃ દર જ રહે છે. તેમાં અભિમાન તે ઘણું જ હોય છે. પરંતુ તેઓ મેક્ષના सु० २७ For Private And Personal Use Only
SR No.020780
Book TitleSutrakritanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy