SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समयार्थबोधिनी टीका प्र. श्रु. अ. ११ मोक्षस्वरूपनिरूपणम् १९७ __ अन्वयार्थ:-(दाणट्ठया) दानार्थमन्नदानाय जलदानाय वा अन्नजलदान. मुहिश्येत्यर्थः (जे तसथावरा पाणा हम्मति) ये प्रसस्थावराः प्राणा:-जीवा हन्यन्ते- व्यापाध-ते (तेसिं सारक्षणढाए) तेषां त्रसस्थावराणां संरक्षणार्थायरक्षानिमित्तम् (अस्थीति नो वए) अस्ति पुण्यं भवतः कूपखननादिकार्ये इति नो वदेव जितेन्द्रियः साधुरिति ॥१८॥ ___टीका-अन्नदानं पवनपाचनादिकया क्रियया भवति, जलदानं च कूपखननादिकया क्रियया भवतीति दाणट्ठया' दानार्थाय-तहाननिमित्तम् 'जे' ये 'तसथावरा' सस्थावराः 'पाणाः' माणिनः 'हम्मंति' हन्यन्ते 'तेसिं' येषामुपमर्दनेनान्नादिकं निष्पादितं भवति तेषाम् 'सारक्खणट्ठाए' रक्षणनिमित्तम् अस्थी ति णो वए' अस्ति-पुण्यमस्तीति नो वदेत् आत्मगुप्तो जितेन्द्रियः साधुः नो वदेदस्ति पुण्यमिति भावः ॥१८॥ मूलम्-जोस तं उवकप्पंति, अन्नपाणं तहाविहं । तेसि लाभंतरायांत, तम्हा परिथ त्ति जो वैए ॥१९॥ अन्वयार्थ-अन्नदान या जलदान के लिए त्रस और स्थावर प्राणियों का घात किया जाता है, उनकी रक्षाके लिए 'पुण्य है। ऐसा नहीं कहना चाहिए ॥१८॥ टीकार्थ-पचन पाचन आदि क्रिया करके अथवा कू खनन आदि क्रिया करके दान के लिए जिन ल और स्थावर प्राणियों का घात किया जाता है, उनके संरक्षण के लिए 'पुण्य है' ऐसा न कहे। सारांश यह है कि जितेन्द्रिय साधु 'पुण्य है' ऐसा न कहे। पुण्य का विधान करने से बस स्थावर जीवों की विराधना का भागी बनना पड़ता है ॥१८॥ ---- - અન્વયા—- અન્નદાન અથવા જળદાન માટે ત્રસ અને સ્થાવર જીવેને ઘાત કરવામાં આવે છે તેની રક્ષા માટે “પુણ્ય છે તેમ કહેવું ન જોઈએ ૧૮ ટીકાર્થ–-પચન પાચન વિગેરે કિય એ કરીને અથવા ક ખેદ વિગેરે ક્રિયા કરીને દાનને માટે જે ત્રસ અને સ્થાવર પ્રાણિયોને ઘાત કરવામાં આવે છે, તેમના રક્ષણ માટે “પુણ્ય છે' તેમ ન કહેવું, કહેવાને ભાવ એ છે કે – જીતેન્દ્રિય સાધુ “પુણ્ય છે તેમ ન કહે કારણ કે પુણ્યનું વિધાન કરવાથી ત્રસ અને સ્થાવર જીવોની વિરાધનાના ભાગીદાર બનવું પડે છે. ૧૮ For Private And Personal Use Only
SR No.020780
Book TitleSutrakritanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy