SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रकृताचे मूलम्-हणतं णाणुजाणेज्जा, आयगुत्ते जिइंदिएँ। ठाणाई संति सड्डीणं, गामेसु नगरेसु वा ॥१६॥ छापा--नन्तं नानु नानीयाद्, पात्मगुतो जितेन्द्रियः। ____ स्थानानि सन्ति श्रद्धावतां ग्रामेषु नगरेषु वा ॥१६॥ अन्वयार्थ:--(सडीण) श्रद्धावताम् (गामेसु वा) ग्रामेषु नगरेषु वा (ठाणाई संति) स्थानानि सन्ति श्रद्धावतां निवासस्थानानि बहूनि सन्ति तत्र-(आयगुत्ते युक्त आहार को साधु ग्रहण न करे तथा संदिग्ध अर्थात् यह शुद्ध है या अशुद्ध, इस प्रकार की शंका से युक्त आहार को भी ग्रहण न करे । यह साधुओं का आचार है ।।१२।। 'हणतं गाणु नाणेज्जा' इत्यादि। शब्दार्थ--'सड्रोणं श्रद्धावता धर्ममें श्रद्धा रखने वाले 'गामेसु नगरेसु वा-ग्रामेषु नगरेषु वा' गामों में अथवा नगरों में 'ठाणाणि संति -स्थानानि सन्ति' साधुओं का निवास होता है 'आयगुत्ते जिदिएआस्मगुप्तः जितेन्द्रियः' अतः आत्मगुप्त जितेन्द्रिय साधु 'हणतं णाणु जाणे ज्जा-नन्तं नानुजानीयात्' जीवहिंसा करनेवाले को भला न जाने ॥१६॥ अन्वयार्थ-धर्म में श्रद्धा रखने वाले गृहस्थों के ग्रामों में और नगरों में ऐसे स्थान होते हैं, जहां साधु ठहरते हैं । (यह कोई जीव યુક્ત આહારને સાધુએ ગ્રહણ ન કરે. તથા સંદિગ્ધ અર્થાત્ આ શુદ્ધ છે, અથવા અશુદ્ધ છે, આ પ્રકારની શંકા વાળા આહારને પણ ગ્રહણ કરવું નહીં આ પ્રમાણે સાધુઓને આચાર છે. ૧પ ‘हणंत णाणुजाणेज्जा' त्या शहाय'--'सड्ढीण-श्रद्धावता' धर्ममा श्रद्धा पाणा गामेस नगरेसु वा-ग्रामेषु नगरेषु वा' सभामा मथवा नगरीमा 'ठाणाणि संति-स्थानानि सन्ति' साधुयाना निवास थाय छ 'आयत्ते जिदिए-आत्मगुप्तः जितेन्द्रियः' तथी अभशुस अन तेन्द्रिय सवी साधु 'हणंतं गाणुजाणेज्जा-नन्तं नानु. जानीयात्' सा ४२वामान अनुमति न माये ॥११॥ અન્વયાર્થ—ધર્મમાં શ્રદ્ધા રાખવાવાળા ગૃહસ્થના ગામોમાં અને નગમાં એવા સ્થાને હોય છે, કે જ્યાં સાધુ રહી શકે છે. (ત્યાં કઈ જીવન For Private And Personal Use Only
SR No.020780
Book TitleSutrakritanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy