SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सार्थबोधिनी टीका प्र. थु. अ. १० समाधिस्वरूपनिरूपणम् २०५ अन्वयार्थः -- (भादीण वित्तीव पाव करेइ) आदीनवृत्तिरपि पूर्वकृतकर्मणा दरिद्रोऽपि पापं कर्म - सावधानुष्ठानं करोति (मंता उ एतसमाहिमाहु) मत्वा तु उक्तस्वरूपं ज्ञात्वा पुनः एकान्तेनात्यन्तेन यो भावरूपो ज्ञानादि समाधिस्तम् आह:- संसारोत्तरणाय तीर्थकरादयः, अतः (बुद्धे ठिपप्पा) बुद्धः - अवगतत्व: स्थितात्मा संयमी मुनिः ( समाही य विवेगे रए) समाधौ च विवेके रतः - समाधौ चतुर्विधविनयश्रुताचारत पोरूपे आहारोपकरणकषायपरित्यागरूपे रतः - परायणः (पाणाइवाया विरए) प्राणातिपातात् कृतकारितानुमोदनरूपात् षड्जीवनिकायविराधनात विरत: - निवृत्तो भवतीति ॥ ६ ॥ है वह भी पाप करता है । (मंसा उ एगंतसमाहिमाहु-मत्वा तु एकान्तसमाधि माहुः' यह जानकर तीर्थकरों ने एकान्त समाधि का उपदेश किया है 'बुद्धे ठिप्पा-बुद्धः स्थितामा' इसलिये विचारवान् शुद्धभित पुरुष 'समाहीय विवेगे रते- समाधौ च विवेके रतः समाधि और विवेक में रत रहें' 'पाणाइवाया विरए - प्राणातिपातात् विरतः' एवं प्राणातिपात से निवृत्त रहे ||६|| अन्वयार्थ - पूर्वकृत कर्मों के कारण दरिद्र हुआ जीव भी पापकर्म करता है । इस तथ्य को जान कर तीर्थंकर भगवान्ने एकान्त रूप से समाधिका कथन किया है। अतएव तत्व को ज्ञाता और संयमभारी मुनि समाधि और विवेक में निरत (तत्पर) होकर प्राणातिपान से निवृत्त हो जाता हैं ||६ ॥ os शुभ उरे छे. 'मंता उ एगंत समाहिमाहु-मत्वातु एकान्तमा धिमाहु:' मा लीने तीर्थ डेरे से अन्त (जेवण) समाधिने उपदेश ये छे. 'बुद्धे ठियप्पा-बुद्धः स्थितात्मा' मा ४२ विशारवान् शुद्धचित्तपु३ष 'समाहियविवेगे रते - समाधौ च विवेके रतः' समाधि भने विवेमांत २३ 'पाणाइवाया विरए - प्राणातिपातात् विरत' तथा प्रातिपातथी निवृत्त रडे ॥६॥ અન્વયા—પહેલ કરેલા કર્મને કારણે દદ્રિ અનેલ જીવ પણ પાપકમ કરે છે. આ તથ્યને સમજીને તીર્થંકર ભગવાને એકાન્તપણાથી સમાધિનું કથન કરેલ છે. અતએવ તત્વને જવાવાળા અને સયમી મુની સમાધિ અને વિવેકમાં તત્પર થઇને પ્રાણાતિપાતથી નિવૃત્ત થઈ જાય છે. ૬૫ सू० १४ For Private And Personal Use Only
SR No.020780
Book TitleSutrakritanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy