SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रकृताङ्गसूत्र मूलम्-एएसु बाले य पकुठवमाणे, आवई कम्मसु पायएसु। अइवायओकारंइ पावकम्म,निजमाणे उकरेइ कम्मं॥५॥ छाया-एतेषु बालश्च प्रकुर्वाणः, आवय॑ते कर्मसु पापकेषु । ___अतिपाततः कुरुते पापकर्म, नियोजयंस्तु करोति कर्म ।।५।। अन्वयार्थः-(वाले य) बालश्व-सदसद्विवेकविकल: (एएम) एतेषु-षड्. जीवनिकायेषु (पकुब्धमाणे) पकुवाणः एतान् जीवान विराधयन् 'पावएमु कम्मसुआन्द्रई' पापकेषु कर्मसु सत्सु आवय॑ते-पीडयते दुःखभाग् भवति (अइवा यो पावकम्म) अतिपाततः-प्राणातिपाततः पापं कर्म-ज्ञानावरणीयादिकं कर्म कुरुते-उपार्जयति (निउंजमाणे उ कम्मं करेइ) नियोजयंस्तु भृत्यादीन् पाणातिपाते व्यापारयन् पापं कर्म करोति-संपादयत्येवेति ॥५॥ 'एएप्सु बाले य' इत्यादि। शब्दार्थ---'घाले य-बालश्च' अज्ञानी जीव 'एएप्सु-एतेषु' पूर्वोक्त पृथिवीकाय आदि प्राणियों को 'पकुव्यमाणे-प्रकुर्वाण:' कष्ट देता हुआ 'पावएसु कम्मसु आवइ-पापकेषु कर्मसु आवय॑ते' पापकर्म में अथवा इन पृथिवीकाय आदि योनियों में भ्रमण करता है 'अइवाय ओ पाव. कम्मं कीरइ-अतिपाततः पापं कर्म क्रियते' जीवहिंसा करके प्राणी पापकर्म करता है 'निउंजमाणे उ कम्म करेइ-नियोजयन् तु कर्म करोति' तथा दूसरे के द्वारा हिंसा कराकर भी जीव पाप करता है ।।५।। . अन्वयार्थ-अज्ञानी पुरुष षटूजीवनिकाय की विराधना करता हुआ पापकर्म उपार्जन करके दुःख का भागी होता है । वह प्राणातिपात 'एएसु बाले य' त्या शहा- 'बाले य-बालश्च' अज्ञानी १ 'एएसु-एतेषु' पक्षi xहेता प्रवीय विगैरे प्राणियोन 'पकुबमाणे-प्रकुर्वाणः' महेताथ। 'पावएसु कम्मसु-आवट्टइ-पापकेषु कर्मठ आवर्त्यते' पा५४ मा ५५१24t 2ीय विगेरे योनियामा प्रमाण ४२ छे. 'अइवायी पावकम्मं कीर ई-अतिपाततः पाप कर्म जियते' सारीने o ५ रे छे. 'निजमाणे 3 कम्मं करे इ-नियोजयन् तु कर्म करोति' त4 wlon! २६ & કરાવીને પણ જીવ પાપકર્મ જ કરે છે. પા અન્વયાર્થ—અજ્ઞાની પુરૂષ ષડુ જીવનિકાયની વિરાધના કરતે થકે પાપ કમનું ઉપાર્જન કરીને દુખ જોગવવા વાળ બને છે. તે પ્રાણ તિપાત કરીને For Private And Personal Use Only
SR No.020780
Book TitleSutrakritanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy