SearchBrowseAboutContactDonate
Page Preview
Page 686
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रकृताङ्गसूत्रे विषये मनागपि सन्देहो नास्ति । अवश्थं तादृशस्थानस्य प्रबंसः। तथा-'गायएहिं' ज्ञातकै 'मुहीहिप' सुहृद् मिश्च 'अयं वासे' अयं वासोऽवस्थितिः सोऽपि-'अणियत्ते' अनियतः:-अनित्यः, बान्धव दिभिरेका परिदृश्यमानो योऽयं वासः, सोऽप्यनित्य एव । तथा चोक्तम् 'अशाश्वतानि स्थानानि सर्वाणि विधि चेह च । देवाऽसुरमनुष्याणा मद्धपश्च नुवानि च ॥१॥ अपि च- मुचिरतरमुपिया बान्धी वियोग', मुचिरमपि हि रत्वा नास्ति भोगेषु तृप्तिः । सुचिरमपि सुपुष्टं याति नाशं शरीरं, सुचिरमपि विचिन्त्यो धर्म एकः सहायः ॥१॥ देवासुरमनुष्याणां सर्वाणि स्थानानि ऋद्धयादिकानि च अनियतानि भवन्ति, चिरकालं बान्धवैः सह वसनपि ततो वियोगो भवति चिरकालं रत्वाऽपि के लिए अवकाश नहीं है। जातिजनों और सुहृद् जनों का जो सहवास है, वह भी अनित्य है, सदेव रहने घाला नहीं है। कहा भी है'अशाश्वतानि स्थानानि' इत्यादि। 'समस्त स्थान अशाश्वत हैं, चाहे वे देवलोक में हों, चाहे इस मनुष्यलोक में हों । देदो, असुरों और मनुष्यों की समस्त ऋद्धियां और समस्त सुख भी अशाश्वत हैं।' और भी कहा है-'सुचिरतरमुषित्वा' इत्यादि। __'बन्धु पान्धवों के साथ चिरकार पर्यन्त निवास करने पर भी आखिर वियोग होता ही है। चिरकाल (रहुतकाल) तक भोग भोगने લેશમાત્ર પણ સંશયને અવકાશ રહેતું નથી. તિજ અને મિત્રજનોનો જે સહવાસ છે, તે પણ અનિત્ય જ છે. તે હમેશાં રહેવાવાળે હોતે નથી. घु ५६ छ-'अशाश्वतानि स्थानानि इत्यादि “સઘળા સ્થાને આશાધન છે. ચાહે તે દેવલોકમાં હોય અથવા ચાહે તે મનુષ્ય લેકમાં હેય દેવે, અસુરો, અને મનુષ્યની સઘળી અદ્ધિ અને સઘળું સુખ પણ અશાશ્વત છે. ___ भाई ५५ घुछ है-'सुचिर तर मुषित्वा०' ७० मधुपानी सा2 aint કાળ સુધી નિવાસ કરવા છતાં પણ આખરે વિયેગજ થાય છે, ચિરકાળ (લાંબા કાળ) સુધી ભેગ ભેગવવા છતાં પણ ભેગેથી તૃપ્તિ થતી For Private And Personal Use Only
SR No.020779
Book TitleSutrakritanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages729
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy