SearchBrowseAboutContactDonate
Page Preview
Page 656
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रकृताङ्गसूले ॥ अथाऽष्टमं वीर्याध्ययनं पारम्यते ॥ गतं. सप्तममध्ययनम्, अतः परमष्टममारभ्यते । अस्य चायमभिसम्बन्धः, रह प्रक्रान्ताऽध्ययने कुशीलास्तद्विरोधिनः सुशीलाश्च व्याख्याताः। एतयोः सुशीलकु गोलयोः सुशीलत्वं कुशीलत्वं च संयम बीर्यान्तरायाणामुदयात्तत्तत् क्षयोपशमाच्च भवतीत्यतो वीर्यप्रतिपादनायाऽष्टमम्ध्ययनं प्रारभ्यते। अनेन सम्बन्धेनाऽऽयातस्याऽष्टमाऽध्ययनस्याऽऽदिमा गाथा-'दुहा वेयं' इत्यादि। मूलम्-दहा वेयं सुयक्खायं वीरियं ति पवुच्चई। किंर्नु वीरस्सं वीरत्तं के चेय" पवुच्चाई ॥१॥ छाया-द्विधा वेदं स्वाख्यातं वीर्यमिति पोच्यते ।। किं नु वीरस्य वीरत्वं कथं चेदं हि मोच्यते ॥१॥ आठवें अध्ययन का प्रारंभसातवाँ अध्ययन समाप्त हुआ। अब आठवाँ प्रारंभ किया जाता हैं। इसका सम्बन्ध इस प्रकार है-सातवें अध्ययन में कुशील और स्तुशील साधु की व्याख्या की गई है। सुशील की सुशीलता और कुशील की कुशीलता संयम वीर्यान्तराय कर्म के क्षयोपशम तथा उदय से होती है। अतः वीर्य का प्रतिपादन करने के लिए अष्टम अध्ययन का आरंभ किया जाता है। इस सम्बन्ध से प्राप्त अष्टम अध्ययन का यह आय सूत्र है-'दुहावे' इत्यादि। शब्दार्थ--'वेयं वीरयंति पयुच्चह-वेदं वीर्यमिति प्रोच्यते' वे आगे स्पष्टरूप से वीर्य को कहाजायगा 'दुह सुधक्खायं-द्विधा स्वा. આઠમા અધ્યયનને પ્રારંભ સાતમું અધ્યયન સમાપ્ત થયું. હવે આઠમા અધ્યયનને પ્રારંભ કર વામાં આવે છે. આ અધ્યયનને સંબંધ આ પ્રમાણે છે.—સાતમા અધ્યકચનમાં કુશીલ અને સુશીલ સ્વભાવવાળા સાધુનું કથન કરવામાં આવેલ છે. સુશીલનું સુશીવ પશુ અને કુશીલનું કુશીલ પણું સંયમને વીતરાયકર્મના ક્ષપશમ તથા તેના ઉદયથી થાય છે. તેથી વિર્યનું પ્રતિપાદન કરવા માટે આ આઠમા અદયયનને પ્રારંભ કરવામાં આવે છે.-આ સંબંધથી આવેલ આઠમા मध्ययननु प सूत्र 'दुहावेय” त्यात. शा--- 'वेयं वीरियत्ति पवुच्वइ-वे वीर्यमिति प्रोच्यते' वे पछी २५ष्ट३५थी वायथन४२वामा मा4. 'दुहा सुयक्लायं-द्विधा स्वाख्यातम्' For Private And Personal Use Only
SR No.020779
Book TitleSutrakritanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages729
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy