SearchBrowseAboutContactDonate
Page Preview
Page 600
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . .१८८ सूत्रकृताङ्गसूत्रे वयार्थः - (पाओ सिणाणादिम) मातः स्नानादिषु प्रभातस्नानेन (मोक्खो मरिय) मोक्षो नास्ति (खारस्स लोणस्स अणासणेणं) क्षारस्य लवणस्यानशनेन वर्जने नापि मोक्षी न भवति, (ते) ते अन्यतीथिकाः (मज्जमंस लसुण च भोचा) मद्य मांस लशुनं च भुक्त्वा (अन्नत्थ) अन्यत्र मोक्षात् भिन्नस्थाने संसारे (वासं परिकपेयात) वास स्वकीय निवासं परिकल्पयन्ति चातुर्गतिके संसारे परिभ्रमंति ।१३। टीका-'पाओ सिणाणादिसु' पातः स्नानादिषु 'मोक्खो' मोक्ष:-अशेषकर्मक्षयरूपः, 'गत्यि' नास्ति-न भवति, प्रभातकालिकसलिलाऽवंगाहेन तेषां निशील/कथमपि मोक्षो न संभवति । प्रत्युत शीतोदकपरिभोगेनाऽपां कायानां तथा 'खारस्स लोणस्त अणासणेणं-क्षारस्य लवणस्यानशनेन' माकन खाने से भी मोक्ष नहीं होता 'ते-ते' वे अन्यतीर्थी 'मजमसंवतुणं च भोच्चा-मद्यं मांसं लशुनं च भुक्त्वा' मद्य, मांस, और लशुन वाकर 'अन्नस्थ-अन्यत्र' मोक्षसे अन्यस्थान अर्थात् संसार में 'वासं.परिकप्पयंति-वासं परिकल्पयन्ति' चतुर्गतिवाले इस संसार में भ्रमण करते रहते हैं ॥१३ - अन्वयार्थ-प्रभातकालीन स्नान करने से मोक्ष नहीं मिलता, क्षार लवणं न खाने से भी मोक्ष नहीं मिलता। अन्यतीर्थिक मद्य, मांस और लहसुन का उपभोग करके अन्यत्र अर्थात् मोक्ष से भिन्न संसार में परिभ्रमण करते हैं ॥१३॥ टीकार्थ--प्रभातकाल में स्नान करने से किसी भी प्रकार अशेष कों का क्षय अर्थात् मोक्ष प्राप्त नहीं हो सकता । प्रत्युत सचित्त जल लोणस्न अणासणेणं-क्षारस्य लवणस्यानशनेन' भी नापाथी मोक्ष यता नयी. ते-३' में मन्यताथ 'मज्जमंसं लसुणं च भोच्चा-मद्यं मांस लशुनं च भुक्त्वा' भध, मांस, मने सामने 'अन्नत्य-अन्यत्र' मोक्षथी अन्य स्थान अर्थात् સંસારમાં જ ભ્રમણ કરતા રહે છે. ૧૩ સૂત્રાર્થ–પ્રાતઃકાળે સ્નાન કરવાથી મોક્ષ મળતો નથી, તથા લવણયુક્ત મર્જનનો ત્યાગ કરવાથી પણ મોક્ષ મળ નથી, અન્ય તીર્થિક મદ્ય, માંસ, અને લસણને ઉપયોગ કરીને અન્યત્ર જ (મેક્ષથી ભિન્ન એવા સંસારમાં) પરિભ્રમણ કર્યા કરે છે. ૧૩ ટીકાઈ-પ્રભાત કાળે સ્નાન કરવાથી કઈ પણ પ્રકારે કર્મોને ક્ષય ' થતું નથી એટલે કે તેના દ્વારા મોક્ષપ્રાપ્તિ થતી નથી. ઊલટાં તેમ કરનાર For Private And Personal Use Only
SR No.020779
Book TitleSutrakritanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages729
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy