SearchBrowseAboutContactDonate
Page Preview
Page 589
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समयार्थबोधिनी टीका प्र. शु. अ. ७ उ. १ कुशीलवतां दोषनिरूपणम् ५७७ टीका--'जे असंनए' योऽसंयतो गृहस्थः मत्रजितो वा 'आयसाए' आत्मसाताय- सातं सुखम् - आत्मनः सुखम् तदर्थम् यः आत्मसुखमुद्दिश्याऽसंयतो नरः 'बीयाइ हिंस' बीजानि हिनस्ति विनाशयति । 'जाईं च बुद्धिं च विणासयले ' बीजस्य जाति उत्पत्ति 'बुद्धि' अंकुरानन्तरं जातां वृद्धि विनाशयन् 'आयदंडे ' आत्मदण्डः, बीजानामुत्पत्तिवृद्धिविनाशकारी, तेन पापेन आत्मानमेव दण्डयति इति वस्तुत आत्मदण्डः 'लोए से अगजधम्मे अहाहु' लोके सोडनार्यधर्मा - इति आहु स्वीर्थंकराः । तीर्थकरा हि एवमुक्तवन्तो ये लोके हरितादिजीवानां विराधकाः, ते सर्वेऽपि अनार्यधर्माणः । ये आत्मसुखमुद्दिश्य जीवान् विराधयति तथा बीज संबन्धिफलपुष्पपर्णस्वजीवानां विनाशका न तेषां विनाशका वस्तुतः परविराधकाः आत्मानमेव विराधयन्ति । तीर्थकरास्तान् अनार्यधर्माण: कथितवन्तः । तेषां विराधनेन नात्मसुखम् किन्तु विराधनाजनितपापेन दुःखमेव केवलमिति भावः ||९| मूलम् - गब्भाइ मिज्जति बुया बुवाणा मेरा पैरे पंचसिहा कुमारा । जुवाणगा मज्झिम थेरगाय चैयंति ते" आउक्खए पेलीणा ॥१०॥ छाया - गर्भे श्रियन्ते ब्रुवन्तोऽब्रुवन्तथ नराः परे पंचशिखाः कुमाराः । युवानो मध्यमाः स्थविराश्च त्यजन्ति ते आयुःक्षये प्रलीनाः ॥ १० ॥ टीकार्थ- जो पुरुष अपने सुख के लिए बीज का घात करता है, वह बीज संबंधी फल, पुष्प, आदि का भी विनाशक है। ऐसा परविराधक वस्तुतः अपनी ही आत्मा की विराधना करता है। तीर्थकर उसे आना धर्मी कहते हैं । उन जीवों की विराधना करने से आत्मा को सुख की प्राप्ति नहीं होती वरन् विराधनाजनित पाप से दुःख ही होता है ॥९॥ ટીકાથ—જે પુરુષ પાતાના સુખને માટે ખી ના ઘાત કરે છે તે ખીં સખ‘ધી કુલ, પુષ્પ, પત્ર આદિના પશુ વિનાશક બને છે. આ પ્રકારે પની વિરાધના કરનાર પુરુષ પાતાના આત્માની જ વિરાધના કરે છે, તીથ કરે એ એવા પુરુષને અના ધર્મી કહ્યો છે, તે જીવાની વિરાધના કરવાથી આત્માને સુખની પ્રાપ્તિ થતી નથી, ઉલટાં વિરાધનાજનિત પાપકમ ને કારણે દુઃખની જ પ્રાપ્તિ થાય છે. ાગાથા દ્વા सु० ७३ For Private And Personal Use Only
SR No.020779
Book TitleSutrakritanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages729
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy