SearchBrowseAboutContactDonate
Page Preview
Page 512
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रकृताङ्ग सूत्रे जात्या स्वभावेन यद्वा-जास्था जातिमद्भयः, यशसा कीर्त्त्या अशेषयशस्त्रिभ्यः, दर्शनज्ञानाभ्यः, सकलदर्शनज्ञानिभ्यः, शीलेन चारित्रेण सकलचारित्रद्भवः प्रधानः, यथा - सुमेरुः स्वगुणैः सर्वेभ्यः- पर्वनेभ्यः श्रेष्ठः एवं भगवान महावीर स्तीर्थकरोऽपि जातिदर्शनज्ञानयशश्शीलैः सर्वेभ्योऽपि प्रधानः । तथाच - सर्वप्रधानतयैव तदीयपरिचय इति ॥ १४॥ पुनरपि दृष्टान्तद्वारेणैव भगवतः स्वरूपं दर्शयति सूत्रकारः - 'गिरिवरे वा' इत्यादि । मूलम् - गिरिरे वा निसहाऽऽययाणं, रुयए व सेंट्ठे वैलयायताणं । ओवमे से जगभूइपने मुणीणं मंझे तेंमुदाहु पेने ॥ १५ ॥ छाया - गिरिवर इव निषेध आयातानां रुचक व श्रेष्ठो वलयायितानाम् । तदुपमः स जगद्भूतिप्रज्ञो मुनीनां मध्ये तमुदाहुः प्रज्ञाः ||१५|| सर्वोत्तम हैं। अभिप्राय यह है कि जैसे सुमेरु समस्त पर्वतों में प्रधान है, उसी प्रकार भगवान् महावीर तीर्थंकर भी जाति आदि में सर्वप्रधान हैं। इस प्रकार सर्वप्रधानना प्रदर्शित करने के कारण ही यहाँ सुमेरु का परिचय दिया गया है || १४ || सूत्रकार पुनः दृष्टान्त द्वारा ही भगवान के स्वरूप को दिखलाते हैं- 'गरिवरे वा' इत्यादि । शब्दार्थ- 'आययाणं- आयतानां' लम्बे पर्वतों में 'गिरिबरे - गिरिवर रा पर्वतों में श्रेष्ठ 'निसह व निषेव इव' निषध प्रधान श्रेष्ठ है, तथा 'बल'पायताणं - बलवावितानां' वर्तुल पर्वतों में 'रुपए व रुचक इव' जैसे પ્રભુ સર્વોત્તમ છે. તાય એ છે કે જેમ સુમેરુ સમસ્ત પામાં શ્રેષ્ઠ છે, એજ પ્રમાંણુ ભગવાન મહાવીર તી કર પશુ જાતિ આદિની અપેક્ષાએ સ શ્રેષ્ઠ છે. મહાવીર પ્રભુના જેવા જ સુમેરુ પણ સ પ્રધાન ગિરિરાજ છે. આ રીતે સથી પ્રધાનપણુ' બતાવવા માટે અહી સુમેરુનું વર્ણન કરવામાં आयु छे. ॥ १४ ॥ સૂત્રકાર વળી દૃષ્ટાન્તદ્વારા મહાવીર પ્રભુના સ્વરૂપનું જ નિરૂપણુ કરે छे– 'गिरिवरे वा' छत्याहि शब्दार्थ- 'आययाण - अयतानां' सांगा पर्वतामा 'गिरिवरे - गिरिवरः ' पर्वताभां उत्तम 'निसह व निषध इत्र' निषेध, उत्तम छे तथा 'वलयायताणंवलयायितानां वतु' पर्वतामा 'रुयएव - रुचक इव' प्रेम ३२ पर्वत 'से For Private And Personal Use Only
SR No.020779
Book TitleSutrakritanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages729
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy