SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समयार्थबोधिनी टीका प्र. श्रु. अ. ५ उ. २ नारकीयवेदनानिरूपणम् ४२२ अन्वयार्थ:-(वाला) बाला बालवत् पराधीनाः नैरयिकाः (बला) बलात्-बलात्कारेण (पविजलं) प्रदीप्त नलां रुधिरकर्दमेन पिच्छिलां (कंटइल) कण्टाविला-कण्टकयुक्ताम् (महंत) महतीं विशालां (भूमि) भूमि-पृथिवीम् (अणुकमंता) अनुक्राम्यमाणा: परमाधार्मिकैश्वाल्यमानाः (समोरिया) समोरिता:-पापकर्मणा नोदिताः (विवद्ध. तप्पेहि) विवध्यतः (विसणणचित्ते) विषण्णचिनान (कोवलि करिति) कोट्टबलि खण्डशः कृत्वा नगरबलि कुर्वन्ति, नगरवलिबदितस्ततः क्षिपतीत्यर्थः ॥१६॥ टीका- 'बाला' बाला:-बालका इव परतंत्रास्ते नैरयिका जीवाः परमाधार्मिक द्वारा, 'बला' बलात्-बलात्कारेण 'पविजले' प्रदीप्तनलां अतिपिच्छिलाम् , पंकादिभिराविलाम् । 'कंटइल' कण्टाविलाम् , वज्रकण्टकैराकुलाम् , 'महंत' महतीमतिशयेन विस्तृताम्। 'भूमि' भूमि-भूमितलम् । 'अणुकमंता' अनुक्राम्यमाणाः प्रेरणया चाल्यमानाः। यद्यपि तादृशभूमौ गन्तुमिच्छा नास्ति, तथापि परमाधार्मिकैबलाचा. त्यमानाः । 'समीरिया' समीरिताः-पापकर्मणा परमाधार्मिकरिताः । 'विवद्ध___अन्वयार्थ-बालक के समान पराधीन नारक जीवों को परमाधामिक जबर्दस्ती करके रुधिर की कीचड़ से व्याप्त, कंटकाकीर्ण और विस्तृत भूमि पर चलाये जाते हैं। पापकर्म से प्रेरित परमाधार्मिक अनेक प्रकार से बांधकर विषण्णचित्त उन नारकों को खण्ड खण्ड करके नगरबलि के समान इधर उधर फेंक देते हैं ॥१६॥ टीकार्थ-जैसे बालक प्रत्येक थात में पराधीन होता है, उसी प्रकार नारक भी पराधीन होते हैं । अतएव उन्हें यहां पाला' अर्थात् पालक कहा गया है । उन बाल नारकों को परमाधार्मिक असुर जबर्दस्ती से पंक से परिपूर्ण और वज्रमय काटों से युक्त, अत्यन्त विस्तृत भूमि સૂત્રાર્થ–બાલના સમાન પરાધીન નારક ને પરમાધાર્મિક બળ જબરીથી લેહીના કીચડથી વ્યાપ્ત, કાંટાઓથી છવાયેલા વિસ્તૃત માર્ગ પર ચલાવે છે. નારકેનાં પાપકર્મોને બલિ આપવાને તૈયાર થયેલા તે પરમ ધામિકે, અનેક પ્રકારનાં બંધનથી બાંધીને વિષાદયુક્ત ચિત્તવાળા તે નારકોના ટુકડે ટુકડા કરી નાખીને, નગરબલિની જેમ તે ટુકડાઓને ચારે દિશામાં ફેંકી દે છે. શા ટીકાઈ–જેવી રીતે બાલક પ્રત્યેક બાબતમાં પરાધીન હોય છે, એ જ પ્રમાણે નારકે પણ પરાધીન હોય છે. તે કારણે તેમને અહીં “બાલ (અજ્ઞાન) કહેવામાં આવેલ છે. તે બાલનારકને પરમધામિકે બળજબરીથી કીચડ અને વજનમય કાંટાથી આચ્છાદિત વિસ્તૃત ભૂમિ પર ચલાવે છે. જો કે એવી For Private And Personal Use Only
SR No.020779
Book TitleSutrakritanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages729
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy