SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir %D समयार्थबोधिनी टीका प्र. श्रु. अ. ४ उ.२ स्खलितचारित्रस्य कर्मबन्धनि० २८३ प्रघ्नन्ति-साधोः शिरसि स्वकीयपादयोः प्रहारं कुर्वना। प्रकुपितायास्तस्याः पादौ स्वशिरसि धारयति, सर्वथा विषयासक्तत्वातसिंहादयो महान्दोऽपि प्राणिनः स्त्रीसंनिधौ कातरा भवन्ति, उक्तश्च 'व्याभिन्न केसर बृहच्छिासश्च सिंहाः, नागाश्च दानमदराजि कौः कपोलैः । मेधाविनश्च पुरुषाः समरेषु शूराः, स्त्रीसन्निधौ परमका पुरुषा भान्ति ॥१॥' तदेवं विषयासक्तानाः हि पादघातविडंबनामपि पामोति मृहस्तस्मात् साधुः तस्यामासक्ति परित्यजेद् इति भावः ॥२॥ मूलम्-जह केसिया गं भए भिक्खू णो विहरे सह णमिथीए। केसाण विहं लुचिस्तं नन्नत्थै मएँ चरिजोसि ॥३॥ छाया--यदि केशिमया खलु मया भिक्षो ! नो विहरेः सह स्त्रिया । केशानप्यहं लंचिष्यामि नान्यत्र मया चरेः ॥३॥ पास सिंहादि बडे बडे प्राणी भी कायर हो जाता है, कहा भी है'व्याभिन्न केसर' इत्यादि ____ 'फैली हुई केसर (अयाल) के कारण विस्तृत सिर वाले सिंह, झरते हुए मद से युक्त गण्डस्थलों वाले अर्थात् मदोन्मत्त हाथी, तथा बुद्धिमान और समरशर नर भी स्त्री के समीप कायर हो जाते हैं। इस प्रकार जिनका चित्त कामासक्त हैं, वे लातों के घात की विड. म्यना को भी प्राप्त होते हैं । इसलिये साधु स्त्री में आसक्तिको छोड दे॥२॥ श्रीनी सभी५मा ४५२ ०ी Mय छे. यु ५४ ई-व्याभिन्न केसर' त्या “વિખરાયેલી કે શવાળીને કારણે ભરાવદાર મતકવાળે, સિંહ, જેના ગંડસ્થળમાંથી મદ ઝી રહ્યો છે એ મદમસ્ત ગજરાજ અને બુદ્ધિમાન અને સંગ્રામર નર પણ સ્ત્રીની પાસે કાયર (નરમ ઘેંસ જેવો) બની જાય છે.” આ પ્રકારે જેનું ચિત્ત કામાસક્ત હોય છે, એવા પુરુષને સ્ત્રિઓની લાતેના પ્રહારો પણ સહન કરવાને પ્રસંગ આવે છે. તેથી સાધુએ એિમાં આસક્ત થવું જોઈએ નહીં. પારા For Private And Personal Use Only
SR No.020779
Book TitleSutrakritanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages729
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy