SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समयार्थबोधिनी टीका प्र. श्रु. अ. ४ उ.१ स्त्रीपरीषहनिरूपणम् २१७ अन्वयार्थ:--(णेगेहि) अनेक (मणबंधणेहि) मनोबन्धनैः मनोहारकैरुपायैः (कलणविणीयमुवगसित्ता ण) करुणविनीतमुपकस्य-करुणोत्पादकवाक्येन विनम्र. भावेन साधुसमीपमागत्य खलु (अदु मंजुल्लाई भासंति) अथ मंजुलानि भाषन्ते (भिन्न कहादि) भिन्नकथाभिः-कामसंबन्धिवचनप्रकारेण (आणवयंति) आज्ञापयन्ति -विलसितुमिति ॥७॥ टीका--'णेगेहि' अनेकै 'मणबंधणेहि मनोबन्धनैः, मनो बध्यते यः प्रकारैः तानि मनोबन्धनानि, मंजुलवचनाऽपांगदर्शनांगपत्यङ्गदर्शनादीनि। तदुक्तम् 'णाह! पिय ! कंत! सानिय! दइय ! जियाओ तुमं मह ! पिओसि । जीए जीयामि अहं पहुरसि तं मे सरीरस्स ॥१॥' छाया--नाथ कान्त मिय स्वामिन् दयित जीवात् त्वं मम पियोऽसि। जीवति जीवामि अहं प्रभुरसि त्वं मे शरीरस्य ॥१॥ हे नाथ ! मम शरीररक्षक ! हे प्रिय ! मम नेत्राभिराम ! हे कान्त ! ममामिलपितवस्तदायक ! हे स्वामिन् रक्षक ! हे दयित ! ममोपरि सर्वथा दयाकारक ! ___ अन्वयार्थ--स्त्रियाँ मन को बद्ध करने वाले अनेक उपायों से करुण एवं विनीत वचन बोलकर समीप आती हैं और मधुर भाषण करती हैं। कामोत्पादक नाना प्रकार के वचनों से विलास करने के लिए कहती हैं ॥७॥ टीकार्थ--जिनके द्वारा मन बद्ध हो जाय ऐसे मधुर वचन, कटाक्ष, अंगोपांगों का दर्शन आदि मनोबन्धन कहलाते हैं। कहा भी है'नाह' इत्यादि। हे नाथ ! अर्थात् मेरे शरीर के रक्षक ! हे हे प्रिय !कान्त ! अर्थात् मुझे मनचाही वस्तु प्रदान करने वाले ! हे स्वामिन् ! हे दयित! સૂત્રાર્થ–સ્ત્રીઓ મનને મોહિત કરનારા અનેક ઉપાયોને તથા કરુણ અને વિનીત વચનેને પ્રયોગ કરીને મીઠી મીઠી વાત કરીને સાધુને ભરમાવે છે. વિવિધ પ્રકારના કામોત્પાદક વચને વડે તે સાધુને કામ ભેગો પ્રત્યે ખેંચવાને પ્રયત્ન કરે છે. ઘણા ટીકાઈ–જેના દ્વારા મન બદ્ધ–હિત થઈ જાય એવાં મધુર વચને, કટાક્ષ અને અંગેપગેને પ્રદર્શનને મબન્ધન કહે છે. કહ્યું પણ છે કે 'नाह' त्यादि તેઓ કહે છે–હે નાથ! (એટલે કે મારા શરીરના રક્ષક) હે પ્રિય! 3 d! (भने भानामती वस्तु महान ४२ना), २१भिन्! यित ! (મારા પર દયા રાખનારા) તમે જ મારા જીવનના આધાર છે. તમારા सू० २८ For Private And Personal Use Only
SR No.020779
Book TitleSutrakritanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages729
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy