SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १३६· www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रकृताङ्गसूत्रे अन्वयार्थः -- (दिट्टिम) दृष्टिमान् यथावस्थितपदार्थपरिच्छेदवान् (परिनिब्युडे) परिनिर्वृतः = रागद्वेषरा हिस्यात् शान्तो मुनिः (पेसलं धम्मं ) पेशलं धर्मम् = सुश्लिष्टं श्रुतचारित्ररूपं धर्मम् (संवाय) संख्याय = ज्ञात्वा ( उवसग्गे) उपसर्गान = अनुकूलप्रतिकूलान् (नियामित्ता) नियम्य= स्ववशे कृत्वा (आमोक्खाय) आमोक्षाय = मोक्षमाप्तिपर्यन्त (परिवर) परिव्रजेत् = संयमानुष्ठानं कुर्यात् । 'त्तिवेमि' इत्यहं ब्रवीमि = कथयामीति ॥ २१ ॥ टीका- 'दिट्टियं' दृष्टिमान्= जीवाजीवादिपदार्थानां यथावस्थितस्वरूपविषज्ञानवान् । 'परिनिब्बुडे' परिनिर्वृतः = रागद्वेवरहितः सन् 'पेसलं धम्मं' पेशलं धर्मम् = मनोज्ञम् प्राणिनामहिंसादिमवृत्या मीतिकारणं धर्म सर्वज्ञमणीतं श्रुतचारित्रप्रभेदभिन्नम् | 'संखाय' संख्याय = ज्ञात्वा 'आमोक्खाय' आमोक्षाय, निःशेष कर्मक्षयपर्यन्तम् | 'परिव्वर' परिव्रजेत् परि सर्वतः संयमानुष्ठानरतो भवेत् । 'सि 9 अन्वयार्थ -- पदार्थों के यथार्थ स्वरूप को जानने वाला अर्थात् सम्यग् दृष्टि तथा रागद्वेष से रहित होने के कारण शान्त मुनि इस सुन्दर धर्म को जानकर एवं उपसर्गों पर विजयी होकर मोक्षप्राप्ति पर्यन्त संयम का अनुष्ठान करें । सि बेमि ऐसा मैं कहता हूं ॥ २१ ॥ टोकार्थ--जो मुनि दृष्टिसम्पन्न है अर्थात् जीव अजीव आदि पदार्थो के वास्तविक स्वरूप का ज्ञाता है और राग द्वेष से रहित होने के कारण प्रशान्त है, वह प्राणियों की अहिंसा आदि में प्रवृत्ति कराने के कारण प्रीतिकर, सर्वज्ञप्रणीन, श्रुनचरित्र के भेद से भिन्न धर्म को जानकर समस्त कर्मों का क्षय होने तक संगम के परिपालन में निरत रहे । સૂત્રા”—પદાર્થાના યથાય સ્વરૂપને જાણનારા એટલે કે સમ્યગ્દષ્ટિ તથા રાગદ્વેષથી રહિત હવાને કારણે શાન્ત અને સમભાવયુક્ત મુનિએ આ શ્રુતચારિત્ર રૂપ ધર્માંને જાણીને અને પરીષહે અને ઉપસગેİ પર વિજય પ્રાપ્ત કરીને, જયાં સુધી મેક્ષની પ્રાપ્તિ થાય ત્યાં સુધી સયમની આરાધના ४२वीले थे, 'सि बेमि' मे हुं (सुधर्मा स्वाभी) उडु छु ॥२१॥ ટીકા જે મુનિ સદૃષ્ટિવાળો છે-એટલે કે જીવ, અજીવ આફ્રિ પદાર્થાંના વાસ્તવિક રવરૂપને જાણકાર છે, અને રાગ અને દ્વેષથી રહિત હવાને કારણે પ્રશાન્ત છે, તેણે અહિંસા આદિમાં પ્રવૃત્તિ કરાવનાર હાવાને લીધે પ્રીતિકર, સજ્ઞ પ્રરૂપિત શ્રુત ચારિત્ર રૂપ ધને જાણીને, સમસ્ત કુર્માને ક્ષય થાય ત્યાં સુધી, સયમના પાલનમાં લીન રહેવુ જોઈએ. For Private And Personal Use Only
SR No.020779
Book TitleSutrakritanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages729
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy