________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आदर्शपुस्तकोल्लेखपत्रिका |
अथास्याः सटीक सूतसंहितायाः पुस्तकानि यैः परहितैकपरतया संस्करणार्थं प्रदत्तानि तेषां नामादीनि पुस्तकानां संज्ञाश्च कृतज्ञतया प्रकाश्यन्ते । (क.) इति संज्ञितम् - मूलं सटीकम्, अन्तिमभागे किंचिदपूर्ण, मुंबापुरनिवासिनां वे० शा ० रा० रा० 'जयकृष्ण महाराज' इत्येतेषाम् । पत्राणि २८२ । एकपत्रस्थाः पङ्कयः १३ | एकपङ्किस्थान्यक्षराणि ५२ । लेखनकालस्तु सार्धशतवत्सरात्पुरतोऽस्तीत्यनुमीयते ।
(ख) इति संज्ञितम् -- मूलं सटीकं किंचिदपूर्ण, मुंबापुर निवासिनां वे० शा० रा० 'जयकृष्ण महाराज' इत्येतेषाम् । पत्राणि ३९५ । पङ्कयः १३ । अक्षराणि ३५ । लेखनकालस्तु साधर्शतवत्सरमित इत्यनुमीयते ।
(ग) इति संज्ञितम् — मूलं सटीकं किंचिदपूर्ण, बडलीग्रामनिवासिनां चिदम्बरदीक्षितकुलोत्पन्नानां वे० शा ० रा० 'मार्तण्डदीक्षित' इत्येतेषाम् । पत्राणि ३३२ । पङ्कयः १३ | अक्षराणि ४७ | लेखनकालस्तु पादोनशतवत्सरमित इत्यनुमीयते । (घ) इति संज्ञितम् -- मूलं सटीकं पूर्ण, अष्टेग्रामनिवासिनां रा० रा० " गोविन्दराव लिमये" इत्येतेषाम् । पत्राणि ४२८ । पङ्कयः १० | अक्षराणि ६० । लेखनकालः शतवत्सरमितोऽस्तीत्यनुमीयते ।
(ङ) इति संज्ञितम् - मूलं सटीकं पूर्णं, मेणवलीग्रामनिवासिनां रा० रा०
' रावसाहेब फडणीस' इत्येतेषाम् | पत्राणि४७७ । पङ्कयः १३ | अक्षराणि ४८ । लेखनकालः शतवत्सरमित इत्यनुमी |
पुण्यपत्तननिवासिभिः 'राजवाडे' इत्युपा हैः वे० शा० रा० ' कृष्णशास्त्री ' इत्येतैरेकं पुस्तकं प्रदत्तं, तस्यापि मुद्रणकाले शोधनार्थमतीवोपयोगः संवृत्तः । समाप्तेयमादर्श पुस्तकोल्लेखपत्रिका |
For Private And Personal Use Only