SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः२०] सूतसंहिता। २४५ अहो महान्तं परमार्थदर्शिनं विहाय मायापरिमोहिता नराः॥ हिताय लोके विचरन्ति ते मुने विष पिबन्त्येव महामृतं विना ॥४८॥ बहुनोक्तेन किं सर्व संग्रहेणोपपादितम् ॥ श्रद्धया गुरुभक्त्या वं विद्धि वेदान्तसंग्रहम् ॥४९॥ महात्मन इति । श्रूयते हि मुण्डकोपनिषदि"यं यं लोकं मनसा संविभाति विशुद्धसत्त्वः कामयते यांश्च कामान् । तं तं लोकं जयते तांश्च कामांस्तस्मादात्मज्ञं हर्चयेद्भूतिकामः" इति । इत्थं सकलश्रेयोमूलस्य तस्य परित्यागेनान्यत्र प्रवृत्तिः संचितदुरितैकहेतुकेत्याह-विहायेति ।। ४६ ॥ ४७ ॥ ४८ ॥ ४२ ॥ यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ ॥ तस्यैते कथिता ह्याः प्रकाशन्ते न संशयः ॥५०॥ गुरुभक्तस्तत्र कारणत्वे श्वेताश्वतरश्रुतिमुदाहरति-यस्य देव इति ॥५०॥ सूत उवाच इत्येवमुक्त्वा अगवांस्तूष्णीमास्ते महेश्वरः ॥ वक्तव्याभावमालोक्य मुनयः करुणानिधिः ॥५१॥ बृहस्पतिश्च मुनयो वेदान्तश्रवणात्पुनः ॥ आनन्दाक्लिन्नसर्वाङ्ग आत्मानन्दवशोऽभवत् ॥५२॥ भवन्तोऽपि महाप्राज्ञा मत्तःप्राप्तात्मवेदनाः॥ अभवन्कृतकृयाश्च मा शंकध्वं कदाचन ॥ ५३॥ स्थापयध्वमिमं मार्ग प्रयत्नेनापि हे विजाः ॥ स्थापिते वैदिके मार्गे सकलं सुस्थितं भवेत् ॥ ५४॥ सूतो मुनीन्संबोध्याऽऽह-इत्येवमुक्त्वेति ॥ ५१ ।। ५२ ॥ ५३ ॥ ५४ ॥ यो हि स्थापयितुं शक्तो न कुर्यान्मोहतो नरः ॥ तस्य हन्ता न पापीयानिति वेदान्तनिर्णयः ॥ ५५॥ For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy