SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ S Maham An Kende Acharya Sh Kailasager Gamandi मूरसेन चरित्रं सान्वय भाषांतर ॥ ६ ॥ GARACTECORRECORAT बखना छेदाथी उडाटतोथको भाइनी पासेज बेसी रहेवा लाग्यो. ॥ १५ ॥ त्रिभिर्विशेषकं ।। नमस्काराख्यमन्त्रेणाभिमन्त्र्य प्रासुकं पयः । तं मुहः स्मारयंश्चास्य सिषेच रसनामसौ ॥ १६ ॥ अन्वयः-असौ नमस्कार भाख्य मंत्रेण मासुकं पयः अभिमंत्र्य, मुहुः तं स्मारयन् अस्य रसनां सिषेच. ॥१६॥ अर्थ:-वळी ते सुरसेनकुमार नवकारनामना मंत्रथी पासुक जल मंत्रीने, तथा वारंवार ते नवकारमंत्रनु स्मरण करावतोयको तेनी जीवाने (ते जलवडे) सींचवा लाग्यो. ॥ १६ ॥ सेके सेके व्यथाशान्तिर्विशेषं समजायत । कमात्तस्य क्षुधार्तस्य कवले कवले यथा ॥ १७॥ अन्वय:-क्षुधा आर्तस्य यथा कवले कवले, (तथा) सेके सेके क्रमात् तस्य विशेष व्यथा शांतिः समजायत. ॥१७॥ अर्थः-श्रुधाथी पीडित बयेला मनुष्यने जेम कोळीए कोळीए शांति थाय छे, तेम (ते जलना) सिंचनथी अनुक्रमे तेने विशेष प्रकारे व्याधिनी शांति धवा लागी. ॥१७॥ निर्व्यथं निर्बणं नीरुग्निर्गन्धं च सुगन्धि च । मुहूर्तात्तन्मुखं जज्ञे क न धर्मः प्रभावभाक् ॥ १८॥ ___ अन्वयः-मुहूर्तात् तत् मुखं निबंध, निर्बण, नीरुक्, च निर्गध, च सुगंधि जज्ञे, धर्मः क प्रभाव भारु न? ॥१८॥ अर्थः-(एरीते) एक मुहूर्तजेटला समयमांज तेनुं मुख व्याधिरहित, चांदारहित, निरोगी, दुर्गधविनानु, अने सुगंधि ययु, केमके का धर्म क्या प्रभावशाली नथी होतो? ।। १८॥ For Private And Personal Use Only
SR No.020775
Book TitleSursen Mahasen Charitram
Original Sutra AuthorN/A
AuthorVardhamansuri
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages18
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy