SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ Acharya Sh Kailasagers Gym सूरसेन || यतिसंजीवनादेव लब्धरुग्भङ्गलब्धिना । निरासि रसनारोगो महासेनस्य स त्वया ॥ १२ ॥ सान्वय ला अन्वयः-यति संजीवनात् एव लम्ध रुग् भंग लन्धिना त्वया महासेनस्य सः रसना रोगः निरासि. ॥ ४२ ॥ भाषांतर अर्थ.-मुनिने जीवाडबाथीज प्राप्त ययेल छे रोगो मटाडवानी लधि जेने, एवा ते महासेननो ते जीभसंबंधी रोग दूर कर्यो. ४२ | ॥ १४ ॥ शा॥१४॥ इति ज्ञात्वा स्ववृत्तान्तं जातजातिस्मृती तदा । सुरसेनमहासेनौ भवातों भेजतुर्बतम् ॥ ४३ ॥ ___ अन्वयः-इति स्व वृत्तांत ज्ञात्वा जात जाति स्मृती सुरसेन महासेनौ तदा भा आतों व्रतं भेजतुः ।। ४३ ॥ अर्थः-एवीरीतनुं पोतानुं वृत्तांत जाणीने थयेल छे जातिस्मरण ज्ञान जेओने, एवा ते सुरसेन अने महासेने तेज बखते संसा| रथी वैराग्य पमीने दीक्षा लीधी. ॥४३॥ व्रतं व्रततिवत्सिक्त्वा तो चारुचरितामृतैः ॥ धर्मप्रसून मुक्तिफलं कालादबापतुः ॥४४॥ ___ अन्वयः-तौ व्रततिवत् व्रतं चारु चरित अमृतैः सिक्त्वा कालात धर्म प्रमूनर्ज मुक्ति फल अवापतुः ॥ ४४ ॥ अर्थ:-पछी तेओ बन्ने वेलडीनीपेठे ते चारिखने मनोहर आचरणोरूपी अमृतवडे सींचीने, समय आव्ये धर्मरूपो पुष्पमाथी 2 उत्पन्न बयेला मुक्तिरूपी फलने प्राप्त थपा. ॥ ४४ ॥ 20] सुरसेनमहासेनदृष्टान्तेनामुना जनाः । अनर्थदण्डं दुःखोघहेतुं त्यजत दूरतः ॥ ४५ ॥ -1-1-1-1-1-SAR PRATRA For Private And Personal Use Only
SR No.020775
Book TitleSursen Mahasen Charitram
Original Sutra AuthorN/A
AuthorVardhamansuri
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages18
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy