SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुलसा ॥ ॥ ०००००००००००००००००००००००००००००००००००००० आंगने विषे पार्वती ने श्रासक्त जेने एवं, मस्तके चंडवा, कंचने विषे मनुष्यना सर्गवतो. मस्तकनी मालावायु, कपालने विषे उज्वल नेत्रवाटुं, हाथमां खट्वांगवाद्यं, त्रिशूले । करीने जयने पण जयंकर एवं, चारे तरफ नंदी चंमी विगेरे गणोधी विंटायर्बु, मम नस्मोलितसर्वांगं, जटांतस्त्रिदशापगम् ॥ अगिासक्तगौरीके, चंमःकृतशेखरम् ॥ १॥ "कंगश्लिष्टरुममालं, कपालोज्वललोचनम् ॥ पॉणिसंस्थितखटांगं, "त्रिशूलनयनीषणम् ॥ ७॥ पैरीतं परितः सर्वैनंदीचंम्यादिनिर्गणैः ॥ ममरुध्वनिसंलीनं, संवसानं गैजत्वचम् ॥ ३ ॥ कलापकम् ॥ तक्तशिवशास्त्राणि, केथितानि सखीजनैः ॥ चक्रिरे सुलसाचित्ते, शिवाफेत्कारचारुताम् ॥ ४॥ रुना शब्दमा लीन थएखं, अने हस्तीना चामडाथी श्राछादित एवं शंकरचें रूप धा-MIT रण कखं. ॥ ७० ॥ ३१ ॥ ७ ॥ ३ ॥ पड़ी ते अंबडे कहेलां शिवशास्त्रो सखिजनोए ०००००००००००००००००००००००००००००००००००००० ॥ For Private and Personal Use Only
SR No.020772
Book TitleSulsa Charitam
Original Sutra AuthorN/A
AuthorHarishankar Kalidas Shastri
PublisherJain Vidya Shala
Publication Year1899
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy