SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ २ ] दाक्षिणात्यो महाभागो भूतपूरी निवासकः । सुदर्शनाऽभिधेयश्च प्रन्थं च कृतवान् खलु ॥ १ ॥ कल्लोलिनी च यस्याख्या वर्तते पुस्तकस्य च । । बहु भ्रान्तिश्च जैनेषु कृता तेन मनीषिणा ॥ २ ॥ तदर्थं क्रियते यत्नः दर्शनभ्रमशोधकः ।. कासांचिच्चैव भ्रान्तीनां निरसनं विधीयते || ३ || जैनधर्मविषयक मान्यता तेन या दर्शिता सा अक्षरशोऽन लिख्यते । १ - आर्हतोऽपि जगत्सर्वं कार्यकारणरूपेण नित्यानित्य सत्यासत्य भिन्नाभिन्नात्मकम् । २ - आत्मानः कर्माऽनुगुण शरीर परिणाम परिमाणाः । ३ - अनादिसंसारः । ४ - मलधारणाऽऽत्मज्ञानादिभिः प्रकृतिविनिर्मोकादूर्ध्वगति प्राप्तिर्मोक्ष इति जैन सिद्धान्तस्तेन प्रतिपादितः । आर्हतेति च संप्रोच्य यदुक्तं तदसत्यकम् । जैनशास्त्रे च तादृक्षी मान्यता नैव वियते ॥ ४ ॥ कस्य चिज्जैन शास्त्रस्य दत्तं नैव प्रमाणकम् । अप्रमाणिक वादोऽयं जैन सिद्धान्तसंमतः ॥ ५ ॥ जैनैस्तादृक् च नो प्रोक्तं कथं मिथ्या विधीयते 1 मिथ्यावाद प्रवक्तव्ये दोषाऽवकाशता भवेत् ॥ ६ ॥ जगत्सर्वं च जैना वै गदन्ति नैव तादृशम् । अपितु द्रव्यपर्यायरूपं जैनेश्च मन्यते ॥ ७ ॥ For Private And Personal Use Only
SR No.020766
Book TitleSudarshan Pandit Pratyuttar va Bhram Shodhak
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Shavchand Shah
Publication Year1941
Total Pages22
LanguageSanskrit
ClassificationBook_Devnagari
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy