SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लघुधशास्तिः COM रघुनाथपुरे रम्ये, मानभूमप्रदेशके । नैकभद्रजनाकीर्णे, नैक विद्यालयैर्युते ॥ १॥ जैनाना तन प्राचुर्य, प्राक्काले वनभूमिषु । अनेकमन्दिराणां च, प्रादुर्भावो विधीयते ॥ २ ॥ विशालजैनमूर्तीनां, प्राकट्यमधुनापि च। अतः सराकजातीनां, चोद्धृत्यै यत्नता खलु ॥ ३ ॥ महानविद्यालयश्चात्र, स्थापितो जैनपुङ्गवः । मंगलादिकसाधूनामुपदेशप्रभावतः ॥४॥ जनानामानुकूल्यं च, बहुधा परिविद्यते । अतस्तदुपकाराय, श्राद्धैर्धन व्ययीकृतः ॥ ५ ॥ श्राद्धादि गुणयुक्तानां, सींघीय गोत्रताजुषाम् । बहादूरस्य चौदार्यात् , जातं कार्य महत्तरम् ॥ ६ ॥ गुरु श्री धर्मसूरीणां, ममोपरि कृपा सदा । अतस्तत्कार्य कर्तव्ये यत्नः कथं न तन्यते ॥ ७ ॥ mmemilim १---मंगलविजय-प्रभाकरविजयः। २–बहादूरसिंहजी सिंघी। For Private And Personal Use Only
SR No.020766
Book TitleSudarshan Pandit Pratyuttar va Bhram Shodhak
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Shavchand Shah
Publication Year1941
Total Pages22
LanguageSanskrit
ClassificationBook_Devnagari
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy