SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ १२ ] अबध्यादिज्ञाननिरूपणे मिथ्यारूपता प्रदर्श्यते अवध्यादिक ज्ञानानां शुद्धं रूपं न कीर्तितम् । पारिभाषिकशब्दानां सर्वथा ज्ञानशून्यतः॥ १८ ॥ अतएव च जैनानां समीपे पठनं वरम् । पश्चात् खलु प्रवक्तव्ये दोषता नैव संभवेत् ॥ १६ ॥ अवधिज्ञाननिरूपणंअनुभवानुसारेण अस्माकं बोधता च या। अवधिरूपज्ञानं तत् इति तेषां मतिः किल ॥१०॥ ___ मनःपर्यायनिरूपणंपठनानन्तरं. चान्याऽभिप्रायस्य वेदनम् । मनः पर्यायज्ञानं तत् जनैरित्यपि मन्यते ।। १०१ ।। वन्ध्यापुत्रस्वरूपं तत् सुदर्शनैर्निरूपितम्। सर्वथा मानशून्यत्वे निरूपणं न युज्यते ॥ १०२ ।। अवध्यादिकज्ञानानां स्वरूपं ज्ञानबिन्दुषु । तत्त्वार्थसूत्रवृत्यादौ विशेषावश्यके खलु ॥ १०३ ।। नन्दिसूत्रादिके चैव जैन तत्त्व-प्रदीपके । एवमनेकशास्त्रषु निरूपितं विशेषतः ।। १०४ ।। अवलोकं विना कृत्वा शंकरस्वामिवत्त्वया। यदि च लिख्यते विद्वन् उत्तरं तु मीलिष्यति ॥ १०५॥ स्थानांगसूत्रकृत्सूत्रे अंगाख्ये प्रकीर्तिते । सुधर्मस्वामि संदृब्धे श्रुत्वा प्रभुमुखाग्रतः ।। १०६ ॥ For Private And Personal Use Only
SR No.020766
Book TitleSudarshan Pandit Pratyuttar va Bhram Shodhak
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Shavchand Shah
Publication Year1941
Total Pages22
LanguageSanskrit
ClassificationBook_Devnagari
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy