SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२० ददो झम्पां जले तत्र दध्यादिभिविधायोच्चैः दन्तानां धावनं नैव दयावल्लीसमायुक्तः दर्शनाद्देववृक्षस्य दशलाक्षणिको धर्मश्चेत् दशलाक्षणिको नित्यम् दाता भोक्ता विचारज्ञः दानिनो यत्र वर्तन्ते दानं पूजां व्रतं शोलम् दिग्देशानर्थदण्डाख्यम् दिने दिने तया सर्वे दिव्यचिन्तामणिस्त्वं च दिव्याभरणसद्वस्त्रः दुन्दुभीनां च कोटीभिः दुष्टस्त्रियो जगत्यत्र दुष्टस्त्रीणां स्वभावोऽयम् दुष्टाः किं कि न कुर्वन्ति दुष्टैः संवेष्टितं वीक्ष्य दुःसहं तत्प्रभुः श्रुत्वा देवदत्ता प्रति प्राह देवानां च भवेदुःखम् देवायु रकायुश्च देवेन्द्रो वा सुरैः सार्द्धम् देहि दीक्षां कृपां कृत्वा द्वौ पादौ तस्य रेजाते द्रव्यमोक्षः स विज्ञेयो द्वादशप्रमितव्यक्तानु सुदर्शनचरितम् ८।११७ द्वादशोरुसभाभव्यैः २।८७ २१३३ द्वाविंशति मुनिप्रोक्त ८८० १०।१०७ द्वितीयेन्दुरिवारेजे કાર १०।२४ [ध ] ३१८० ५।२७ धृत्वा कृष्णमुखं लात्वा ११॥३७ ७.३३ ध्यानं पश्वादिदुःखस्य १०११३८ ८।१२२ घ्यायन्तं परमात्मानम् ८८७ ३।३० ध्यायन्नित्यं स मोक्षार्थी १०।१४२ १११७९ ध्यायेन्मन्त्रमिमं धीमान् २०३८ २।१९ धन्यस्त्वं पुत्र पुण्यात्मा ८।१०७ ७।२० धन्यास्य जननी लोके १०३८ ८१३४ धनैर्धान्यैः जनैर्मान्यैः १।४२ ४३ धर्मदुग्ज्ञानसद्वृत्त ६।३५ ११११३ धर्मध्यानप्रभावेन १११४७ ११।२६ धर्मेण विपुला लक्ष्मीः ९।८८ ७।६४ धर्मोपदेशपीयूष ५।११ ६.२० धर्मशर्माकरं नित्यम् ७।१०९ धात्रावाहनभूपाद्या १२।२६ ७।८८ ११३८ __ नग्नीभूय निजाकार- ११॥३५ १११४८ नत्वा तं स्थापयामास ११।१० ११८८ नन्दत्विदं सारचरित्ररत्नम् । १२।४३ ५।७८ नमस्तुभ्यं जगद्वन्ध ८।३६ ४।२४ नमस्ते त्रिजगद्भव्य १३१२५ २१७८ नमस्ते स्वर्गमोक्षोरु १११२६ ८७५ नमामि गुणरत्लानाम् ११२० ५।२२ ९।२० For Private And Personal Use Only
SR No.020765
Book TitleSudarshan Charitam
Original Sutra AuthorN/A
AuthorVidyanandi, Hiralal Jain
PublisherBharatiya Gyanpith
Publication Year1970
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy