SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -१०, १३९] दशमोऽधिकारः तथा यच्च सुपात्रेभ्यो दीयते भव्यदेहिभिः । आहारौषधशास्त्रादि वैयावृत्यं तदुच्यते ॥१२८॥ वैयावृत्यविहीनस्य गुणाः सर्वे प्रयान्त्यलम् । सत्यं शुष्कतडागेऽत्र हंसास्तिष्ठन्ति नैव च ॥१२९॥ स्वाध्यायं पञ्चधा नित्यं प्रमादपरिवर्जितः। वा वना प्रच्छनानुप्रेक्षाम्नायैर्धर्म देशनैः ॥१३०॥ जिनोक्तसारशास्त्रेषु परमानन्दनिर्भरः । कर्मणां निर्जराहेतुं मत्वासौ संचकार च ॥१३१।। स्वाध्यायेन शुभा लक्ष्मीः संभवेद्विमलं यशः। तत्त्वज्ञानं स्फुरत्युच्चैः केवलं च भवेदलम् ॥१३२।। उक्तं चज्ञानस्वभावः स्यादात्मा स्वस्वभावाप्तिरच्युतिः । तस्मादच्युतिमाकाङ्क्षन् भावयेद् ज्ञानभावनाम् ॥१३३॥ स संवेगपरो भूत्वा मुनीन्द्रो मेरुनिश्चलः । प्रदेशे निर्जने कायोत्सर्ग विधिवदाश्रयत् ॥१३४॥ निर्ममत्वमलं चित्ते संध्यायन सर्ववस्तुषु । एकोऽहं शुद्धचैतन्यो नापरो मेऽत्र कश्चन ।।१३५।। इति भावनया तस्य कर्मणां निर्जराभवत् । सुतरां भास्करोद्योते सत्यं याति तमश्चयः ॥१३६॥ इष्टप्राप्तिस्मृते चित्ते त्वनिष्टक्षयचिन्तनात् । वेदनाया निदानाञ्च भवेदात चतुर्विधम् ।।१३७।। ध्यानं पश्वादिदुःखस्य कारणं धर्मवारणम् । चतुःपञ्चोरुषष्ठाख्यगुणस्थानावधि ध्रुवम् ।।१३८॥ हिंसानृतोद्भवं स्तेयविषयारक्षणोद्भवम् । आपश्चमगुणस्थानं नरकादिनितिप्रदम् ॥१३९।। For Private And Personal Use Only
SR No.020765
Book TitleSudarshan Charitam
Original Sutra AuthorN/A
AuthorVidyanandi, Hiralal Jain
PublisherBharatiya Gyanpith
Publication Year1970
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy