________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तवसूरे | कल्लाणाई विसति तह य कमलागराई व ॥ ७८५ ॥ ता कायवा भत्ती सयावि तवसंजुयाण साहूणं । कम्मक्खयत्थमेवं तवो सयं चैव कायबो ॥ ७८६ ॥ संतोसथूलमूलो उवसमसंबंधसुथिरगुरुखंधो। करणजयगरुयसाहो अभयदलो सीलसुपवालो || ७८७ || सद्धाजलेण सित्तो सुरनरसुहसुर हिकुसुम सोहिल्लो । सिवसुहफलओ तवकप्पपायवो होइ भवियाणं ॥ ७८८ ॥ अवि - दिवस हिरसवायं नहगमणविसाऽपहारकामगवी । चिंतामणिकष्पतरू सिज्झति तवप्पभावेणं ॥ ७८९ ॥ निम्मलतवमाहप्पा हवंति लद्धीउ इह वि जीवाणं । परलोए खलु मुत्ती उभयभवेसु पि पुण कित्ती ॥७९०॥ लद्धिजुओ गुरुकज्जे करितु तित्थुण्णई तववलेणं । विण्हुकुमारमहरिसी पत्तो सिद्धिं पसिद्धिं च ॥७९१ ॥
तहाहि — इह अस्थि जंबूदीवे भरहे वासम्मि हत्थिणउरम्मि । पउमुत्तरस्स रण्णो जालादेवी परमसडी ॥७९२ ॥ वरसिंह सुमिणसूइयगुणमाहप्पो इमीइ संजाओ । वररुवलक्खणधरो विण्हुकुमारुति पढमसुओ ॥७९३॥ वीओ य महापउमो चउदसवरसुमिणसूइओ जाओ । अहिगयकलाकलावा कमेण ते जुबणं पत्ता ॥ ७९४ ॥ विण्हुकुमरो पयईइ विसयविमुहो अणायरो रज्जे । तत्तो जुवरायपए ठविओ पिउणा महापउमो ॥ ७९५॥ इत्तो य अवंतीए सिरिवम्मो नाम नरवई अत्थि । तस्स य मंती नमुइ ति नामओ पबलमिच्छत्तो ॥ ७९६ ॥ मुनिसुइयजिणसीसो सुवयनामा अहऽण्णयाssयरिओ । बहुसीसपरीवारो पुरीइ वाहिं समोसरिओ ॥ ७९७ ॥ तण्णमणत्थं पउरे वच्चंते दद्दु निवइणा पुट्ठो । मंती किमे स लोओ सबिट्टीए कहिं जाइ ? ॥७९८ ॥ सरे भणइ के वि समणा इहाऽऽगया अत्थि बाहिरुज्जाणे । तेसिं पासे एसो मुद्धजणो
१ विकसन्ति ।
For Private and Personal Use Only