SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अज्ञान-निंदा । येषां न विद्या न तपो न दानं ज्ञानं न शीलं न गुणो न धर्मः । ते मृत्युलोके भुवि भारभूता मनुष्यरूपेण मृगाश्चरन्ति ॥ ३८४ ॥ नरक प्राप्ति कैसे होती है । तिलसिक्तेन मात्रेण, अन्नं भुञ्जन्ति ये नराः । ते नरा नरकं यान्ति, यावचन्द्रदिवाकरौ ॥३८५ ॥ वीरस्तुति । धर्मोपदेशनविधौ रदनाच्छकान्ति:, सान्द्रोद्यती जनतनूर्विशदीचकार । अन्तर्विशुद्धिकरगीर्विजिगीषयेव, यस्य श्रियं जिनपतिस्तनुतात् स वीरः ॥३८६ ।। विना अग्निका दाह । पुत्रश्च मूखों विधवा च कन्या, शंठ च मित्रं चपलं कलत्रम् । विलासकालेऽपि दरिद्रता च, विनाऽग्निना पञ्च दहन्ति देहम् ॥३८७॥ सज्जनका सज्जनत्व । प्रारभ्यते न खलु विघ्नभयेन नीचैः, प्रारभ्य विघ्नविहता विरमन्ति मध्याः। For Private And Personal Use Only
SR No.020763
Book TitleSubhashit Sangrah
Original Sutra AuthorN/A
AuthorSukhsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy