________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अज्ञान-निंदा ।
येषां न विद्या न तपो न दानं ज्ञानं न शीलं न गुणो न धर्मः । ते मृत्युलोके भुवि भारभूता मनुष्यरूपेण मृगाश्चरन्ति
॥ ३८४ ॥ नरक प्राप्ति कैसे होती है । तिलसिक्तेन मात्रेण, अन्नं भुञ्जन्ति ये नराः ।
ते नरा नरकं यान्ति, यावचन्द्रदिवाकरौ ॥३८५ ॥ वीरस्तुति ।
धर्मोपदेशनविधौ रदनाच्छकान्ति:, सान्द्रोद्यती जनतनूर्विशदीचकार । अन्तर्विशुद्धिकरगीर्विजिगीषयेव,
यस्य श्रियं जिनपतिस्तनुतात् स वीरः ॥३८६ ।। विना अग्निका दाह । पुत्रश्च मूखों विधवा च कन्या,
शंठ च मित्रं चपलं कलत्रम् । विलासकालेऽपि दरिद्रता च,
विनाऽग्निना पञ्च दहन्ति देहम् ॥३८७॥ सज्जनका सज्जनत्व । प्रारभ्यते न खलु विघ्नभयेन नीचैः,
प्रारभ्य विघ्नविहता विरमन्ति मध्याः।
For Private And Personal Use Only