SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ४४ ) पंचविंशतितत्वज्ञो यत्र तत्राश्रमे रतः । जटी मुंडी शिखी वापि मुच्यते नात्र संशयः ।। २६३ ॥ असदकरणादुपादानग्रहणात्सर्वसंभवाभावात् । शक्तस्य शक्यकरणात् कारणभावात् च सत्कार्यम् ॥ २६४॥ भेदानां परिमाणात् समन्वयात् शक्तितः प्रवृत्तेश्व । कारण कार्यविभागादविभागाद् वैश्वरूप्यस्य ।। २६५ ॥ ब्रह्माकी स्तुति । रजोजुषे जन्मनि सच्चवृत्तये स्थितौ प्रजानां प्रलये तमःस्पृशे । अजाय सर्गस्थितिनाशतंत्रिणे त्रयीमयाय त्रिगुणात्मने नमः ॥ पुरुषस्य दर्शनार्थं कैवन्यार्थ तथा प्रधानस्य । पुग्वन्द्यवदुभयोरपि संयोगस्तत्कृतः सर्गः ॥ २६६ ॥ रागान्धकी दशा कैसी होती है । दृश्यं वस्तु परं न पश्यति जगत्यन्धः पुरोऽवस्थितं, रागान्धस्तु यदस्ति तत्परिहरन् यन्नास्ति तत् पश्यति । कुन्देदीवर पूर्ण चन्द्रकलशश्रीमल्लतापल्लवानारोप्याशुचिराशिषु प्रियतमा - गात्रेषु यन्मोदते ॥ २६७ ॥ चाद्यपि यदि चोद्यं स्यात् तव चोद्यं चोद्यते मया । तस्माच्चोद्यं परीहार्य नास्ति चोद्यस्य चोद्यता ॥ २६८ ॥ For Private And Personal Use Only
SR No.020763
Book TitleSubhashit Sangrah
Original Sutra AuthorN/A
AuthorSukhsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy