________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( २९ ) इन को गंगा पवित्र नहीं करती। चित्तं रागादिभिः क्लिष्टं, अलीकवचनैर्मुखम् ।
जीवघातादिभिः कायो, गङ्गा तस्य पराङ्मुखी ॥१६७॥ हिंसा की व्याख्या। पंचेन्द्रियाणि त्रिविधं बलं च,
उच्छ्वासनिःश्वासमथान्यदायुः। प्राणा दशैते भगवद्भिक्ता
स्तेषां वियोगीकरणं तु हिंसा । १६८ ॥ लक्ष्मी का प्रभाव । पूज्यते यदपूज्योपि, यदगभ्योऽपि गम्यते । वंद्यते यदवंद्योऽपि, तत्प्रभावो धनस्य च ॥१६६ ॥ जिन की व्याख्या
रागो द्वेषस्तथा मोहो, जितो येन जिनो ह्यसौ ।
अस्त्रीशस्त्राक्षमालात्वा-दहनेवानुमीयते ॥ १७ ॥ चोर निष्फल कैसे हो ?।
आदिचौरकपिलस्य, ब्रह्मलब्धवरस्य च । तस्य स्मरणमात्रेण, चोरो गच्छति निष्फलम् ।। १७१ ॥ दिवा काकरवाभीता, रात्रौ तरति नर्मदा । तत्र किं मकरो नास्ति, सा हि जानाति सुंदरी ॥१७२॥
For Private And Personal Use Only