SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २५ ) पूर्वपुण्य का फल मीलता है। पूर्वोपार्जितपुरयानां, फलमप्रतिमं खलु । पुण्यच्छेदेऽथवा सर्व, प्रयाति विपरीतताम् ॥ १४० ॥ श्रोत्रिय की व्याख्या । जन्मना ब्राह्मणो ज्ञेया. संस्काराद् द्विज उच्यते। विद्यया याति विप्रत्वं, त्रिभिः श्रोत्रिय उच्यते ॥१४॥ प्रभु की स्तवना । वहिज्वालावलीढं कुपथमथनधीर्मातुरस्तोकलोक स्याग्रे संदर्य नागं कमठमुनितपः स्पष्टयन् दुष्टमुच्चैः। यः कारुण्यामृताब्धिर्विधुरमपिकिल स्वस्य सद्यः प्रपद्य, प्राज्ञैः कार्य कुमार्गस्खलनमिति जगौ देवदेवं स्तुमस्तम् ।। दानप्रशंसा । दानेन भूतानि वशीभवन्ति, दानेन वैराण्यपि यान्ति नाशम् । परोऽपि बन्धुत्वमुपैति दानात् , ततः पृथिव्यां प्रवरं हि दानम् ।। व्याकरण की महत्ता । अङ्गीकृतं कोटिमितं च शास्त्रं, नाङ्गीकृतं व्याकरणं च येन। न शोभते तस्य मुखारविन्दं, सिन्दूरबिन्दुर्विधवाललाटे ॥ धर्म को जल्दी करना चाहिए । अजरामरवत्प्राज्ञो, विद्यामर्थं च चिन्तयेत् । गृहीत इव केशेषु, मृत्युना धर्ममाचरेत् ॥ १४५ ॥ For Private And Personal Use Only
SR No.020763
Book TitleSubhashit Sangrah
Original Sutra AuthorN/A
AuthorSukhsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy