________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२००)
१७२ २९
१२४
१४५ १६२
१७३
१८२ १८५
गुणवन्तः क्लिश्यन्ते १८३ चाश्चल्यमुच्चैःगृहीत्वा तुलसी- १११ चाण्डालश्च दरिद्र- गृह्णात्येष रिपोः १३९ चित्तं रागादिमिः गौरवं प्राप्यते १७१ चिन्तातुराणां ग्रामो नास्ति
चित्तमन्तर्गतं ग्रासोद्गलित--
चिन्तया नश्यते घटं भिवा
११४
चिता चिन्ता समा घटं भिन्द्यात् १५२ चिकीर्षिते कर्मणि घर घर बाजा १८८ चिन्तनीया हि घर नहि तो १८९ चितां प्रज्वलितां घृष्टं घृष्टं
१३३ चित्ते भ्रान्तिघोरे कलियुगे
चौराणां वञ्चका चक्रे तीर्थकरैः
चौरश्चौराचतुर्दश्यष्टमी ५० च्युता दन्ताः चक्रवर्त्यप्य
५८ छटेणं भत्तेणं चत्वारो नरक- ७८ छ8 छटेणं चन्द्रे लान्छन- ८६ छिन्नोऽपि रोहति चतुरः सखि मे १३८ छिद्यन्ते कृपणाः चक्री त्रिशूली १४३ जन्मना ब्राह्मणो चन्दनं शीतलं १७९ जन्मना जायते चलत्येकेन
१८० जं चिय विहिणा चाद्यपि यदि ४४ जले विष्णुः चातकस्य मुख- १४६ जनकश्वोप
२० चारचार
१०३
*****
४९
.
For Private And Personal Use Only