SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १६७) उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः । न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ॥११३९ ।। दरिद्रोऽपि नरो नूनं तमा नैव मुश्चति । निवारितोऽपि मार्जारस्तमा नैव मुञ्चति ॥११४० ॥ धीराणां भूषणं विद्या मन्त्रिणां भूषणं नृपः भूषणं च नयो राज्ञां शीलं सर्वस्य भूषणम् ॥ ११४१ ।। पण्डिते हि गुणाः सर्वे मूर्खे दोषाश्च केवलम् । तस्मान्मूर्खसहस्रेभ्यः प्राज्ञ एको विशिष्यते ॥११४२ ॥ उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये । पयःपानं भुजङ्गानां केवलं विषवर्धनम् ॥११४३ ॥ वित्ते त्यागः क्षमा शक्तौ दुःखे दैन्वविहीनता । निर्दम्भता सदाचारे स्वभावोऽयं महात्मनाम् ॥ ११४४ ॥ सर्पदुर्जनयोर्मध्ये वरं सर्पो न दुर्जनः । सर्पो दशति कालेन दुर्जनस्तु पदे पदे ॥११४५ ॥ खलः करोति दुर्वृत्तं नूनं फलति साधुषु । दशाननोऽहरत् सीता बन्धं प्राप्तो महोदधिः ॥ ११४६ ॥ यथाऽऽमिषं जले मत्स्यैर्भक्ष्यते श्वापदैः स्थले । आकाशे विहगैश्चैव तथा सर्वत्र वित्तवान् ॥११४७ ॥ जायते नरकः पापात् पापं दारिद्यसम्भवम् । दारिद्यमप्रदानेन तस्माद् दानपरो भव ॥११४८ ॥ दारिद्रान् भर कौन्तेय मा यच्छ प्रभवे धनम् । व्याधितस्यौषधं पथ्यं नीरुजस्य किमौषधैः ॥११४६ ।। For Private And Personal Use Only
SR No.020763
Book TitleSubhashit Sangrah
Original Sutra AuthorN/A
AuthorSukhsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy