SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir किं वाचैधिरस्य भूषणगणैर्लावण्यहीनस्य किं । किं भोज्यैर्ध्वरजर्जरस्य विभवैः प्रौढेरदातुश्च किं ? ॥३३॥ वाणी सच्ची बोलनी चाहिए। सत्यपूतं वदेद्वाक्य, वस्त्रपूतं जलं पिबेत् । दृष्टिपूतं न्यसेत्पादं, मनःपूतं समाचरेत् ॥ ३४ ॥ हरणादि मरे हुए शरीर से परोपकार करते हैं। कस्तूरी पृषतां, रदाः करटिनां, कृत्तिः पशूनां, पयो, धेनूनां, छदमंडलानि शिखिना, रोमाण्यवीनामपि ॥ पुच्छस्नायुवसाविषाणनखरस्वेदादिकं किञ्चन । स्यात्कस्याप्युपकारि मर्त्यवपुषो नामुष्य किश्चित्पुनः।।३।। इन्द्रियदमन कठिन है। विश्वामित्रपराशरप्रभृतयो ये चाम्बुपत्राशिनस्तेऽपि स्त्रीमुखपंकजं सुललितं दृष्ट्वैव मोहं गताः । प्राहारं सघृतं पयोदधियुतं भुञ्जन्ति ये मानवास्तेषामिन्द्रियनिग्रहः कथमहो दम्भः समालोक्यताम् ॥३६॥ पशुपक्षी भि काल से काम का सेवन करते है । सिंहो बली द्विरदशकरमांसभोजी, संवत्सरेण रतिमेति किलैकवारं । पाराषतः खरशिलाकणभोजनोऽपि, कामी भवत्यनुदिनं वद कोऽत्र हेतुः ॥ ३७॥ For Private And Personal Use Only
SR No.020763
Book TitleSubhashit Sangrah
Original Sutra AuthorN/A
AuthorSukhsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy