SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १२७ ) निःस्वेनैव सुखेन काननजुषा सर्वेण मर्त्येन यत्, रामेणामिततेजसा जनकजाशीलस्य तद्वल्गितम् ॥ ॥ ८१७ ॥ श्रद्ध गिरिजां विभर्ति गिरीशो विष्णुर्वहत्यन्वहं, शस्त्रश्रेणिमथाऽचसूत्रवलयं धत्ते च पद्मासनः । पौलोमीचरणाहतिं च सहते धृष्टः सहस्रेक्षण स्तन्मोहस्य विजृम्भितं निगदितं तिर्यग्जने का कथा १ 11686 11 " ब्रह्मचारि-यतीनां च विधवानां च योषितां । ताम्बूलभक्षणं विप्र !, गोमांसान्न विशिष्यते ॥। ८१९ ।। देयं भोज ! धनं घनं सुकृतिभिर्नो संचनीयं कदा, श्री कर्णस्य बलेश्व विक्रमपतेरद्यापि कीर्तिः स्थिता | अस्माकं मधु दानभोगरहितं कष्ठैश्चिरात्सेवितं, लुप्तं तन्मधु पादपाणियुगलं घर्षत्यसौ मक्षिका ||८२०॥ प्रातः द्यूतप्रसंगेन, मध्याह्ने स्त्रीप्रसंगतः । सायं चौरप्रसंगेन, कालो गच्छति धीमताम् ॥ ८२१ ॥ तथापि चित्रमुत्पद्य - कालक्षेपः करिष्यते । कालचे पाद्यदि पुनः प्रभो कोऽपि निवर्तते ॥ ८२२ ॥ शुद्धान्तसंभोगनितान्ततुष्टे, न नैषधे कार्यमिदं निगाधम् । अपां हि तृप्ताय न वारिधारा, स्वादुः सुगन्धि स्त्रदते तुबारा ।। ८२३ ।। For Private And Personal Use Only
SR No.020763
Book TitleSubhashit Sangrah
Original Sutra AuthorN/A
AuthorSukhsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy