________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ११४ ) सन्तः सच्चरितोदयव्यसनिनः प्रादुर्भवद्यन्त्रणाः, सर्वत्रैव जनापवादचकिता जीवन्ति दुःखं सदा। अव्युत्पन्नमतिः कृतेन न सता नैवासता व्याकुलो,
युक्तायुक्तविवेकशून्यहृदयो धन्यो जनः प्राकृतः ॥७२० ॥ रत्याप्तप्रियलाञ्छने कठिनता वासे रसालिङ्गिते,
प्रह्लादैकरसे क्रमादुपचिते भूभृद्गुरुत्वापहे । कोकस्पर्धिनि भोगभाजि जनतानङ्गे खलीनोन्मुखे,
भाति श्रीरमणावतारदशकं बाले भवत्याः स्तने ॥ ७२१॥ किसी भी रीति से प्रसिद्धि में आना चाहिए ।
घटं भित्त्वा पटं छित्त्वा, कृत्वा रासभरोहणं ।
येन केन प्रकारेण, प्रसिद्धः पुरुषो भवेत् ॥ ७२२ ॥ व्यसनों से हानि । द्यूतं च मांसं च सुरा च वेश्या, पापर्द्धिचौर्ये परदारसेवा । एतानि सप्तव्यनांनि लोके, घोरातिघोरं नरकं नयन्ति ॥
||७२३॥ धूताद् राज्यविनाशनं नलनृपः प्राप्तोऽथवा पाण्डवाः, मद्यात्कृष्णनृपश्च राघवपिता पापड़ितो दूषितः । मांसात् श्रेणिकभूपतिश्च नरके चौर्याद्विनष्टा न के ?
वेश्यातः कृतपुण्यको गतधनोन्यस्त्रीमृतो रावणः ॥७२४॥ तात्कालिक पाप को कौन नष्ट करता है ?
सद्यः प्रीतिकरो नादः, सद्यः प्रीतिकराः स्त्रियः सद्यः शीतहरो वह्निः, सद्यः पापहरो जिनः ॥७२॥
For Private And Personal Use Only