SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (५) संगति का माहात्म्य । पश्य संगस्य माहात्म्यं, स्पर्शपाषाणयोगतः । लोहं स्वर्णीमवेत् स्वर्ण,-योगात्काचो मणीयते ॥२२॥ संसर्ग से दोष और गुण आते है । गवाशनानां स वचः शृणोति,अहं च राजन् मुनिपुंगवानाम् । प्रत्यक्षमेतद्भवतापि दृष्ट, संसर्गजा दोषगुणा भवन्ति ॥२३॥ मन ही मोक्ष को बन्ध को प्राप्त करता है । मन एव मनुष्याणां, कारणं बन्धमोक्षयोः । बन्धस्तु(स्य) विषयासंगे(गो), मुक्तनिर्विषयं मनः॥२४॥ मणमरणे इं(d)दियमरणं, इंदियमरणे मरंति कम्माई । कम्ममरणेण मुक्खो, तम्हा मणमारणं बिति ।। २५ ॥ हस्तादि दानादि से शोभते है। दानेन पाणिर्न तु कंकणेन, मानेन तृप्तिन तु भोजनेन । भनेन कान्तिनं तु चन्दनेन, ध्यानेन मुक्तिनं तु दर्शनेन ॥२६॥ मत का धन अच्छा नहीं है । दुर्मियोदयमन्त्रसंग्रहपरः पत्युर्वध बन्धकी। ध्यायत्यर्थपतेर्मिषग्गदगणोत्पातं कलिं नारदः ॥ दोषग्राही जनश्च पश्यति परच्छिद्रं छलं राक्षसी । निःपुत्रं म्रियमाणमाढ्यमवनीपालो हहा वाञ्च्छति ॥२७॥ For Private And Personal Use Only
SR No.020763
Book TitleSubhashit Sangrah
Original Sutra AuthorN/A
AuthorSukhsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy