SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (११०) काय नुत्प्रभवं कदन्नमशनं शीतोष्णयोः पात्रता, पारुष्यं च शिरोरुहेषु शयनं मह्यास्तले केवले । एतान्येव गृहे वहन्त्यवनति तान्युन्नति संयमे, दोषाश्चापि गुणा भवन्ति हि नृणां योग्ये पदे योजिताः ॥ दारिद्र को किसीने जलाया नहीं। दग्धं खाण्डवमर्जुनेन बलिना, द्रव्यैर्दुमैः सेवितम्, दग्धा वायुसुतेन रावणपुरी, लंका सकलस्वर्णभूः । दग्धः पंचशरः पिनाकपतिना, तेनापि युक्तं कृतम्, दारियं जनतापकारकमिदं, केनापि दग्धं नहि ॥ ६९७॥ विधिकी प्रबलता । पञ्चैते पाण्डुपुत्राः, क्षितिपतितनया धर्मभीमार्जुनाद्याः, शूराः सत्यप्रतिज्ञा, दृढतरवपुषः, केशवेनापि गूढाः । ते वीराः पाणिपात्रे कृपणजनगृहे, भिक्षुचर्या चरन्तः, को वा समर्थो भवति विधिवशाद् भाविनी कर्मरेखा ।३९८॥ पादाहतः प्रमदया विकसत्यशोकः, शोकं जहाति बकुलो मुखसीधुसिक्तः। आलिङ्गितः कुरुषकः कुरुते विकाशमालोकितः सतिलकः तिलको विभाति ॥६९९ ॥ न स्नेहेन न विद्यया न च धिया रूपेण शौर्येण वा, नेया॑चाटुभयार्थदानविनयक्रोधक्षमामार्दवैः ॥ लजायौवनभोगसत्यकरुणासत्वादिभिर्वा गुणै- ... गुह्यन्ते न विभूतिभिश्च ललना दुःशोलचित्ता यतः॥७००। For Private And Personal Use Only
SR No.020763
Book TitleSubhashit Sangrah
Original Sutra AuthorN/A
AuthorSukhsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy