SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १०६ ) ॥ ६६६ ॥ ।। ६६७ ॥ कर्तुः स्वयं कारयितुः परेण, तुष्टेन भावेन तथाऽनुमन्तुः । साहाय्यकर्तुश्च शुभाशुभेषु, तुल्यं फलं तत्रविदो वदन्ति ॥ हरिहरचउरायण चंद-मूर - खंदाइयो वि जे देवा । नारीण किंकरत्तं कुणंति धि द्धी विसयतण्हा ॥ ६६४ ॥ श्रणिमिसनया मणकजसाहणा पुष्पदामामिलाणा । चउरंगुलेण भूमिं न द्विवंति सुरा जिला चिंति ॥ ६६५ ।। श्वेताम्बरधरा नारी श्वेतगन्धावलेपना । अवगूहेत यं स्वप्रे तस्य श्रीः सर्वतोमुखी क्षमा खड़गं करे यस्य दुर्जनः किं करिष्यति १ । तृणे पतितो वह्निः स्वयमेवोपशाम्यति ॐ नमो विश्वनाथाय विश्वस्थितिविधायिने । अर्हते व्यक्तरूपाय युगादीशाय योगिने श्री श्रियः स्वामी चामीकरसमप्रभः । स्तुत्यः सत्कृत्य लाभाय श्रीशांतिः शुभतांतिकृत् ॥ ६६९ ॥ हेलांदोलितदैत्यारिर्जरासंधप्रतापहृत् । स्मरणीयं स्मरं कुर्वन् श्रीमान्नेमिः पुनातु वः यस्य दृष्टिसुधावृष्टिदानादहिरहश्विरः । जातस्तापत्रयान्मुक्तः स श्रीपार्श्वो मुदेऽस्तु वः सुराद्रिं सुरनाथस्य संशयापनयाय यः । अकंपयत्रिधा वीरः श्रीवीरः श्रेयसेऽस्तु वः धर्मार्थकाममोक्षेषु वैलक्षण्यं कलासु च । करोति कीर्ति प्रीतिं च साधुकाव्यनिषेवणम् ॥ ६७३ ॥ ॥ ६६८ ॥ 1189011 ॥ ६७२ ॥ For Private And Personal Use Only ॥६७१ ॥
SR No.020763
Book TitleSubhashit Sangrah
Original Sutra AuthorN/A
AuthorSukhsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy