SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २० सुभगोदयस्तुतिः वदन्त्येके वृद्धा मणिरिति जलं तेन निबिडं परे तु त्वद्रूपं मणिधनुरितीदं समयिनः । अनाहत्या नादः प्रभवति सुषुम्णाध्वजनितस्तदा वायोस्तत्र प्रभव इदमाहुः समयिनः ॥२८॥ पाठा० – (१) लीननिबिडं । (२) सादः ।। एके वृद्धाः मणिः नाम जलम् इति, तेन निबिडं चक्रं [स्वाधिष्ठानं] द्वितीयम् एव भवति । एतदनुरुद्धम् एव सौन्दर्यलहरीप्रोक्तं मणिपुरस्य द्वितीयचक्रत्वम् । हे जननि ! परे समयिनः तु इदं त्वद्रूपं मणिधनुरिति = मणिधनुः [इन्द्रधनुः] कान्तिकान्तम् इति भाषन्ते । सुषुम्णानाडीमार्गमध्यजनितनादः तु अनाहताद् आरभ्य अभिव्यज्यते । अतः तदभिव्यञ्जनहेतुभूत-वायोः उत्पत्तिः अनाहते कथिता समयिभिः ॥२८॥ अथ अनाहतस्य संवित्कमलत्वकथनं तदुपर्याकाश-सदाशिवनिरूपणं च-- तदेतत्ते संवित्कमलमिति संज्ञान्तरमुमे भवेत्संवित्पूजा भवति कमलेऽस्मिन् समयिनाम् । विशुद्धाख्ये चक्र वियदुदितमाहुः समयिनः .. सदापूर्वो देवः शिब इति हिमानीसमतनुः ॥२९॥ हे उमे ! ते = त्वत्सम्बन्धि एतत्पूर्वश्लोकोक्तम् अनाहतचक्र यत् तस्य संवित्कमलम् इति संज्ञान्तरम् अस्ति । तत्र समयिनः कुर्वन्ति संवित्पूजाम् । अथ एतदुपस्थितविशुद्धाख्ये चक्रे । वियद् = आकाशः अजनि इति समयिनः प्राहुः । तदुपर्याज्ञाचक्राधिष्ठाता देवः, हिमानीसमतनुः = हिमसंहतिकान्तितुलितकान्तिमान् सदाशिवः इति च ॥२९॥ For Private And Personal Use Only
SR No.020762
Book TitleSubhagoday Stuti
Original Sutra AuthorN/A
AuthorPrithvi K Agrawala, Rama Adhar Pathak
PublisherPrithvi Prakashan
Publication Year1984
Total Pages56
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy