________________
ShriMahanuarJain AradhanaKendra
Acha Shragarsun Gym
जयतिलक
अथ षष्ठकोनविंशयोर्जिनेन्द्रयोः स्तुतिरूपं वृत्तमाह
चतुर्विंश
॥ ३६॥
प | मप्रभाक्षिद्वयमंहसा । द्म र मुदे ते स्थिरपक्ष्मव | ल्लि । प्र भो प्रभा ते भुवि दीप्यमा | नाभ जद्यमीत्वं जिन मल्लिना | थ ॥६॥
**98**SASSASSA
व्याख्या-हे पद्मप्रभ षष्ठजिनपते ते तव अक्षिद्वयं लोचनयुगलं मुदेऽस्तु प्रमोदाय भवतु । कथंभूतं ? अंहसां है पापानां अमरं भक्षणशीलं । पुनः कथंभूतं ? स्थिरपक्ष्मवल्लि स्थिरा निश्चला पक्ष्मवल्ली पक्ष्मलता यस्य तत्तथा । ध्यान
स्तिमितत्वान्निश्चलपक्ष्मलताकमित्यर्थः । अथोत्तरार्धव्याख्या-हे प्रभो स्वामिन् मल्लिनाथ जिन ते तव प्रभा कान्तिहाभुवि पृथिव्यां दीप्यमाना इतस्ततो दीव्यन्ती यमीत्वं यमुनात्वमभजदशिश्रियत् । नीलवर्णत्वाद्यमुनाप्रवाहानुकार
चकारेत्यर्थः॥६॥
॥३६॥
R
For Private And Personal use only