SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ ShriMahanuarJain AradhanaKendra Acha Shragarsun Gym जयतिलक अथ षष्ठकोनविंशयोर्जिनेन्द्रयोः स्तुतिरूपं वृत्तमाह चतुर्विंश ॥ ३६॥ प | मप्रभाक्षिद्वयमंहसा । द्म र मुदे ते स्थिरपक्ष्मव | ल्लि । प्र भो प्रभा ते भुवि दीप्यमा | नाभ जद्यमीत्वं जिन मल्लिना | थ ॥६॥ **98**SASSASSA व्याख्या-हे पद्मप्रभ षष्ठजिनपते ते तव अक्षिद्वयं लोचनयुगलं मुदेऽस्तु प्रमोदाय भवतु । कथंभूतं ? अंहसां है पापानां अमरं भक्षणशीलं । पुनः कथंभूतं ? स्थिरपक्ष्मवल्लि स्थिरा निश्चला पक्ष्मवल्ली पक्ष्मलता यस्य तत्तथा । ध्यान स्तिमितत्वान्निश्चलपक्ष्मलताकमित्यर्थः । अथोत्तरार्धव्याख्या-हे प्रभो स्वामिन् मल्लिनाथ जिन ते तव प्रभा कान्तिहाभुवि पृथिव्यां दीप्यमाना इतस्ततो दीव्यन्ती यमीत्वं यमुनात्वमभजदशिश्रियत् । नीलवर्णत्वाद्यमुनाप्रवाहानुकार चकारेत्यर्थः॥६॥ ॥३६॥ R For Private And Personal use only
SR No.020759
Book TitleStotra Ratnakar Satik Part 02
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherYashovijay Jain Sanskrit Pathshala
Publication Year1914
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy