SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra जिनवल्लभ॥ २४ ॥ www.khatirth.org कमलबद्धस्त इति दर्शनात् । काये शरीरे । राये द्रव्याय । तेये गतं । अय वय तय मयेत्यादिना गतौ ॥ १२४ ॥ प्रश्नशतम् किं चक्रे रेणुभिः खे ? क सति निगदति स्त्री रर्तिः कानुरक्ता ?, काक्रोधः ? क्रूरताsa क च वदति ? जिनः कोऽपि लक्ष्मीश्च भूश्च । विष्णुस्थाण्वोः प्रिये के ? परिरमति मतिः कुत्र नित्यं मुनीनां?, किं चक्रे ज्ञानदृष्ट्या ? त्रिजगदपि मयेत्याह कश्चिजिनेन्द्रः ॥ १२५ ॥ अव० - "मेने मदतोक्षरनयशकारातेये" विपर्यस्तमञ्जरीसनाथजातिः । येमे परोक्षायां रूपं उपरतं । तेमे आर्द्रभावे सति । हे रामे स्त्रि । कामे मन्मथे । शमे उपशमे । यमे कीनाशे । हे नमे जिन । हे रमे लक्ष्मि । हे क्षमे पृथ्वि । ता लक्ष्मीः, उमा गौरी, ता च उमा च तोमे । दमे शमे । ममे आकलितं । हे नेमे जिनेन्द्र ॥ १२५ ॥ किमकृत कुतोऽचलक्रमविक्रमनृप आह सुभगतामानी कश्चिदलं खं । कस्मै स्त्रीणां किं चक्रे का कस्मात्कस्य वद मत्कुण मम त्वम् ? ॥ १२६ ॥ अव ० - "मेनेमदतोक्षरनयशकारातेये" गतागतः, त्रिभिर्विशेषकं । मेने मनितं । मदतोऽहङ्कारात् । अक्षरोऽचलो नयो नीतिर्यस्यासावक्षरनयः, शको राजा तस्यारातिर्वैरी विक्रमः शकारातिः, ततोऽक्षरनयश्चासौ शकारातिश्च स तथा १ अयि वयि तयि इतिधातोः परोक्षा ए इत्यादिरूपं इति टीकान्तरम् । Acharya Shri Kallissagarsuri Gyanmandir For Private And Personal Use Only ॥ २४ ॥
SR No.020759
Book TitleStotra Ratnakar Satik Part 02
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherYashovijay Jain Sanskrit Pathshala
Publication Year1914
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy