SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ ShriMahavir Jain ArarthanaKendra Acharya Shri Ganand प्रश्नशतम् जिनवल्लभ- | अव०- अनातास्त्रीमङ्गलेप्सुना"(९)अष्टदलकमलं। अस्ना मासेन । अता अलक्ष्मीः । अस्त्रं विद्यते यस्यासौ अस्त्री | शस्त्रवान् । अमं रोगं । हे अग पर्वत । अले पुच्छे । अप्सु पानीयेषु । हे अ विष्णो । ना पुरुषः । अस्माता अकृतस्नाना ॥४॥ मङ्गलेप्सुना मङ्गलं वाञ्छता पुरुषेणेति शेषः॥ १४ ॥ है कीदृश्यो नाव इष्यन्ते, तरीतुं वारि वारिधेः ?।अशिवध्वनिराख्याति, तिर्यग्भेदं च कीदृशः ?॥१५॥ । अव०-"अपराजयः” द्विः समस्तः । अपगता राजयः छिद्राणि यासु ता अपराजयः । अकारात्परोऽच् इकारः |अपराच् तस्यायः क्षयो यत्राशिवध्वनौ स तथा ( अशिवशब्दादकारेकारक्षये ऽश्वेति स्थितं)॥१५॥ पी कुचकुम्भलुभ्यन् किमाह भगिनीं स्मरातुरः कौलाहरनिकरपथवः-सृष्टिवाचि नर्नगपदं कीदृग्?१६ | अव०"भव मा स्वसा दिश स्तन" (भवमास्वसादि, शस्तनं ) द्विर्गतजातिः । स्वसा भगिनी मा भव, स्तनं दिश प्रयच्छ । शस्तौ लुप्तौ नौ यत्र तत् शस्तनं । भश्च वश्च माश्च स्वश्च सश्च भवमास्वसाः, ते आदौ यस्य लुप्तनकारद्वयस्य नर्नगपदस्य तत् भवमास्वसादि, तच्च तत् शस्तनं च, (एतावता) भर्ग १ वर्ग २ मार्ग ३ स्वर्ग ४ सर्ग (इति हरादिशब्दवाचि पदं)॥१६॥ * दारिद्य ।+ नकारद्वयं । For Pavle And Person Use Oy
SR No.020759
Book TitleStotra Ratnakar Satik Part 02
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherYashovijay Jain Sanskrit Pathshala
Publication Year1914
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy