SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ ShrimahiyeJain AradhanaKendra Acharyashnasagaran Gyaan । अथ पार्श्वनाथस्तवः (वरसंवरसं)। (सावरिः ) प्रवरसंवरसंवरसं वरसं-भवदं भवदं भवदंभवदम। सममासममासममासममागमभंगमभंगमभंगमभम्॥२॥ ___ अवचूरिः-वरा प्रधाना संवरस्य देहस्य संवरस्य च वैराग्यस्य सा लक्ष्मीर्यस्य स तथा तं । पुनः किंभूतं जिनं । वरसंभवदं वाञ्छितसमुत्पत्तिदायकं । पुनः भवदं भवं संसारं द्यति खण्डयतीति तं । पुनः भवर्दभवदं भवस्य जन्मनो यो दंभस्तं वदति निवेदयतीति तं । पुनः सममासं समेषु सज्जनेषु आनन्दकत्वात् मासं चन्द्रमसं, यद्वा समाः सदृशा मासा दिनानि वा यस्य स तथा तं । पुनः अमानां रोगाणामासः क्षेपो यत्र स तथा तं । पुनः अमं ज्ञानं तेन असमं असदृशं पुनः आगमे भंगा यस्य स तं । पुनः अभंगं नित्यं । पुनः अः कृष्णस्तद्वत् भा कान्तिर्यस्य स तं अभं । पुनः गम्यन्ते लाइति गमा नयविशेषास्तैर्भासत इति गमभस्तं ॥१॥ दरमंदरमं दरमंदरमं, गतरंगतरंगतरंगतरम् ।गरसंगरसंगरसंगरसंन वरं नवरं नवरं नवरम् ॥२॥ StekRSSROS C--15 For Private And Person Use Only
SR No.020759
Book TitleStotra Ratnakar Satik Part 02
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherYashovijay Jain Sanskrit Pathshala
Publication Year1914
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy