SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ Acharya Shresgarten Gyaan काव्यम्, षट्श्लोकी. टीका-हे "संतत” सं शोभनार्थे विशिष्टवीर्यविज्ञानादिभिः तत व्याप्त, 'सं अव्ययं शोभनार्थे इत्यनेकार्थः । हे "तान्त" ता लक्ष्मीरन्ते समीपे यस्य स हे तान्त । भवान् । “सता” सजनानां । "रसं" निरुपमं परमामृतस्वादं । ॥७६॥ "असात" अदात् । अत एव "तान्तासातान्तं" "अतत” अतनोत्, तान्तं विस्तीर्ण असातं दुःखं तस्य अन्तं नाशं कृत-17 वानित्यर्थः । कथंभूतः सः? “सारसारसतारान्तरससारसरः” सारं बलं तदेव सारसश्चन्द्रः, तारान्ताः रूप्यावयवाः, दरसः पारदः, तद्वदुज्वलं विमलं सारं जलं तस्य सरस्तडागः अतुलबहलबलाधार इत्यर्थः ॥२॥ सारतां रसता तार, तारताररसारत । तातारारसतां तात-तारातरसतः सतः॥३॥ टीका-हे "तारताररसारत" तारा नक्षत्राणि, तारा निर्मलमौक्तिकानि, रसो जलं, तद्वन्निर्मलं अरतं ब्रह्म यस्य |तस्थामन्त्रणं हे तारताररसारत । हे "ताततारातः" ताताः अनुकम्स्या: सत्त्वाः तेषां तां लक्ष्मी रातीति राता तस्याम त्रणं हे ताततारातः। हे "तात" भवता करुणारसलालसेन । "सतः” विदुषः । “असतः” मूर्खानपि अधिलक्ष्य (न त्यजति)। "तारं" उच्चतरस्वरं । सारतां परमधर्मश्रेष्ठतां सिद्धान्तमुखेन "रसता" कथयता । अहमज्ञोऽपि “अरसतां" नीरागतां । “आर" प्राप ॥३॥ रसरासासरसासा-सारसारससारसं । रसासाररसासारं, रसं सरससारसम् ॥४॥ टीका-हे "रसरासासरस" रसः शान्तरसः,रासा भाषाशृङ्खलकानि विविधभाषाचित्राणि तेषां आस उपवेशनं यत्र | ॥ ७६॥ For Pale And Pen Use Only
SR No.020759
Book TitleStotra Ratnakar Satik Part 02
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherYashovijay Jain Sanskrit Pathshala
Publication Year1914
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy