SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्रीवीरस्त. ॥ ६६ ॥ www.bobatirth.org Acharya Shri Kalissagarsun Gyanmandir | सहसरका सहसरका सह सरका संधुणंति असुरेहिं । गोविंदा गोविंदा गोविंदाखित्तचित्ताणं ॥ ७ ॥ गकलहं अव० – इन्द्राः । सह हसेन विकाशेन वर्तन्ते यानि तानि सहसानि सविकाशानि अक्षीणि येषां ते तथा । साक्षात् त्वयं ( स्वयं ) संस्तुवन्ति । गोपेन्द्राश्चक्रवर्तिनः । गोपेन्द्राः शेखराजिभ्यः सकाशात् इन्दन्ति परमैश्वर्यवन्तो भवन्ति | इति गोपेन्द्राः । गोवृन्दैः ॥ ७ ॥ ओसरणं ओ सरणं ओसरणं अस्मिरीइ तुह सहह । रयणमओ रयणमओ रयणमओ जत्थ पायारो ॥ अव० — ओसरणं समवसरणं । ओ संबोधने । शरणं त्राणं । अपसरणं व्यावर्तनं । अलक्ष्म्याः । तव शोभते । रलमयः । रजोनमकः रजोनिर्वर्तकः । रचनेन मतोऽभीष्टः । यत्र समवसरणे प्राकारो वर्तते ॥ ८ ॥ सिरिसयणे सिरिसयणे सिरिसयणे तुह हरी किरइ जम्मे । समहुवयं समहुवयं समहुवयं सं कुसुमपयरं ॥९॥ अव० - श्रिया उपलक्षिते शयने गृहे । श्रिया युक्ताः स्वजना ज्ञातयो यत्र । श्रिया युक्त बहुमूल्यं शयनं शय्या यत्र । तव जन्मनि । किरति इन्द्रः । सह मधुत्रजेन भ्रमरसमूहेन वर्तते । सह मधुत्रजेन मकरन्दवजेन ( प्रसिध्धः | हरिर्नु वर्तते ) वसंतावतंसं । कुसुमसमूहं ॥ ९ ॥ परमोहं परमोहं परमोहं भवनईइ तं दितो । सत्ताणं सत्ताणं सत्ताणं जिणवइ करेसु ॥ १० ॥ अव० – परत्र परस्मिन् भवे मा लक्ष्मीस्तस्या ओघं समूहं ददत् । प्रकृष्टमोहं द्यन् खंडयन् । भवनद्याः पुरं केवटनं (लं ) ओघं द्यन् । त्वं । सत्त्वानां प्राणिनां । शोभनं त्राणं जिनपते ! कुरु ॥ १० ॥ इति श्रीवीरस्तोत्रावचूरिः ॥ For Private And Personal Use Only ॥ ६६ ॥
SR No.020759
Book TitleStotra Ratnakar Satik Part 02
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherYashovijay Jain Sanskrit Pathshala
Publication Year1914
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy