SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ । श्रीपार्श्वचन्द्रकविकृतम्। ।महावीरस्तवनम्। (श्रीभावप्रभसूरिकृतया टीकया संवलितम् ) स्तुत्यं सारस्वतं बीजं, बीजं सज्ज्ञानसंपदाम् । नयाम्यहं स्तुतेर्माग, मनोमन्दिर दीपकम् ॥१॥ कविना पार्श्वचन्द्रेण, वीरस्तोत्रमकारि यत् । सारस्वतस्य संज्ञाधि-कारसूत्रपदाङ्कितम् ॥ २॥ श्रीपूर्णिमागणाधीशः, श्रीभावप्रभसूरिराट् । कुर्वे तस्याधुना टीका-माथिशिशुयाचया ॥३॥ तत्राद्यपद्ये कविर्महावीरजिनमभिष्टौति कल्याणमालामणिसन्निधानं, श्रीगौतमाद्यैर्मुनिभिः प्रधानम् । यशोगुणैः संप्रति वर्धमानं, स्तवीमि भक्त्या जिनवर्धमानम् ॥१॥ १ बीजं मूलमंत्रम्. २ पंडितानां ज्ञानीनां बीजं कारणम्. प्र०११ For And Pony
SR No.020759
Book TitleStotra Ratnakar Satik Part 02
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherYashovijay Jain Sanskrit Pathshala
Publication Year1914
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy