SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ ShriMahiyeJanAradhanaKendra Achana San Maragarsun Gyanmar श्रीमनितीति पू: क्विप् , क्लीबे इस्वः, पु पवित्रं । पूपे पोलिकायां । ई पातीति ईपः विष्णुः, ईपो देवता येषां ते ऐपाः |वैष्णवाः, अपगता ऐपा वैष्णवा यस्माद्देशात् सः अपैपः। पां पाने, पा पानं, पाविच , पां अवतीति पौ, पौ च पंपाच ॥५६॥ सरः पौपंपा (पं) न विद्यते पौपंपा (पं) यत्र सोऽपौपंपः । एकविंशो वर्णः पः॥५॥ का स्यालक्ष्या निशायामुडुतनयभयानङ्गमेतद्रवीति, ध्वान्तं धिष्ण्यं च वक्ति प्रवर इह गमः कथ्यते का सुधीभिः। छायासंत्रायिढकः कथय किल कथं पूरुषो भाषणीयो, जैनी संख्यां प्रपन्नो वद विबुध ककालेखके को वर्णः॥६॥ अव०-"भभा, भिभी(इ)भु भूभे, भैभो' भौभंभैः” । भाना नक्षत्राणां भा कान्तिः भभा। उडुतनयश्च भयं चानगश्च तत् समाहारत्वादेकत्वं नपुंसकत्वं च, एतत्रयं पृच्छति। भस्यापत्यं भिः, इणत (अत इञ्) इप्रत्ययः, इवर्णावर्णश्च है(अवर्णेवर्णस्येति ) अलोपः भिः । भीर्भयं । ई लक्ष्मीस्तस्या भवतीति ईभूः कामः। भिश्च भीश्च ईभूश्च भिभीभु इस्वत्वं । भुवो भा भूभा छाया ध्वान्तं तस्याः संबोधनं हे भूमे। हे भ नक्षत्र । इभानामयं ऐभः। भां अवतीति भौः |भौ भंभा यस्य स भौभंभः। जैनी संख्या २४ रूपां भो वर्णः प्रपन्नः ॥६॥ कस्य व्याधिसमेत ! कीदृशमिह ब्रूहि त्वमास्ते वपुः, को धातुर्गमने जंजांद्यगसुता लक्ष्मीविहीनः स्मरः । RAAAAAACARSEX ॥५६॥ For Prate And Person Use Only
SR No.020759
Book TitleStotra Ratnakar Satik Part 02
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherYashovijay Jain Sanskrit Pathshala
Publication Year1914
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy