________________
Shri Mahavir Jain Aradhana Kendra
व्याख्या - भो इत्यामन्त्रणे हे जन ! त्वं वितन्द्रः सन् सोद्यमः सन् रात्रौ दिवा च वीरासनं जिनं स्मर। किंविशिष्टं ? 'क्षीरविशुद्धवाचं' दुग्धनिर्मलवचसं । अपरार्धव्याख्या- 'प्रभुचन्द्रबाहुः' प्रभुश्चासौ चन्द्रबाहुश्च तत्पुरुषः । ' इह' संसारे 'अविलम्बानतो' दुतं प्रणतः 'सनातनं' शाश्वतं 'राज्यं' साम्राज्यं 'ददाति' वितरतीत्यर्थः ॥ ८ ॥
अथ नवमवृत्तस्थापना
नमा
ईश्वरं तीर्थकरं शा भवामो वयमप्यदे
सन्ति जीवा ब्रुवति त्वयी वे महाभद्र ! जिनेन्द्रचं
श्व
www.kobatirth.org.
र
म,
हाः ।
भ
द्र ! ॥ ९ ॥
व्याख्या - अपिश्चार्थे । वयं श्रीईश्वरं तीर्थकरं जिनं 'नमामो' बन्दामहे । ततोऽदेहा- अशरीरा 'ईशा' ऐश्वर्यशालिनो भवामः । अथापरार्धव्याख्या - हे महाभद्र ! जिनेन्द्रचन्द्र त्वयि ब्रुवति सति 'जीवाः' प्राणिनः 'श्वसन्ति' प्राणधारणं कुर्वन्ति जीवन्तीत्यर्थः, किंविशिष्टे त्वयि ? 'इभरवे' गजवद्गम्भीरस्वरे इत्यर्थः ॥ ९ ॥
For Private And Personal Use Only
Acharya Shri Kassagarsuri Gyanmandir