SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra व्याख्या - भो इत्यामन्त्रणे हे जन ! त्वं वितन्द्रः सन् सोद्यमः सन् रात्रौ दिवा च वीरासनं जिनं स्मर। किंविशिष्टं ? 'क्षीरविशुद्धवाचं' दुग्धनिर्मलवचसं । अपरार्धव्याख्या- 'प्रभुचन्द्रबाहुः' प्रभुश्चासौ चन्द्रबाहुश्च तत्पुरुषः । ' इह' संसारे 'अविलम्बानतो' दुतं प्रणतः 'सनातनं' शाश्वतं 'राज्यं' साम्राज्यं 'ददाति' वितरतीत्यर्थः ॥ ८ ॥ अथ नवमवृत्तस्थापना नमा ईश्वरं तीर्थकरं शा भवामो वयमप्यदे सन्ति जीवा ब्रुवति त्वयी वे महाभद्र ! जिनेन्द्रचं श्व www.kobatirth.org. र म, हाः । भ द्र ! ॥ ९ ॥ व्याख्या - अपिश्चार्थे । वयं श्रीईश्वरं तीर्थकरं जिनं 'नमामो' बन्दामहे । ततोऽदेहा- अशरीरा 'ईशा' ऐश्वर्यशालिनो भवामः । अथापरार्धव्याख्या - हे महाभद्र ! जिनेन्द्रचन्द्र त्वयि ब्रुवति सति 'जीवाः' प्राणिनः 'श्वसन्ति' प्राणधारणं कुर्वन्ति जीवन्तीत्यर्थः, किंविशिष्टे त्वयि ? 'इभरवे' गजवद्गम्भीरस्वरे इत्यर्थः ॥ ९ ॥ For Private And Personal Use Only Acharya Shri Kassagarsuri Gyanmandir
SR No.020759
Book TitleStotra Ratnakar Satik Part 02
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherYashovijay Jain Sanskrit Pathshala
Publication Year1914
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy