SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ www.kobabirth.org चतुर्विश. जयतिलक॥५०॥ म । घ । अथ विहरमाणशाश्वतजिनहारावलिचित्रस्तवं चतुर्थं व्याचिख्यासुः प्रथमवृत्तमाह-स्थापना सी | मन्धरः पूर्वविदेहभू | श्री गल्यचित्रोऽस्तु मुदे प्रजा | सु । में दिशन् सम्प्रति पक्कबि | बा र | ताधरोऽसौ जयतात्सुबा | हुः ॥१॥ व्याख्या-सीमन्धरो जिनः प्रजासु' लोकेषु मुदेऽस्तु।किंविशिष्टः? 'पूर्व विदेहभूश्रीमङ्गल्यचित्रः' महाविदेहभमिलक्ष्मीमशल्यतिलकः । अथापरार्धव्याख्या-असी सुबाहुर्जिनः सम्प्रत्यधुना धर्म दिशन् जयताजयतु । किविशिष्ट पकबिम्बारक्ताधरः' पक्वबिम्बवदारक्तोऽधरो यस्य स तथा । इति वृत्तार्थः॥१॥ अथ द्वितीयवृत्तस्थापनायु | गन्धर ! त्वं जय चक्रवा धेन संप्रीणितभव्य, मद्विषोऽर्कान् असतेऽत्र बुं बार | वं वितन्वन् युगबाहुरा | हुः ॥२॥ ग ॥५०॥ For Private And Personal use only
SR No.020759
Book TitleStotra Ratnakar Satik Part 02
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherYashovijay Jain Sanskrit Pathshala
Publication Year1914
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy